ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1579]    Nakāmadhātuyā    naarūpadhātuyā    cutassa   kāmadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
naarūpadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   upapajjantassa   kassaci   satta   anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi     .     nakāmadhātuyā    naarūpadhātuyā    cutassa    naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  naarūpadhātuṃ  upapajjantassa
Kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     narūpadhātuṃ     naarūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     nakāmadhātuṃ     narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.



             The Pali Tipitaka in Roman Character Volume 38 page 750-751. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1579&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1579&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1579&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1579&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1579              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :