Pavattivāro
[94] Yassa kusalā dhammā uppajjanti tassa akusalā dhammā
uppajjantīti: no . yassa vā pana akusalā dhammā uppajjanti
tassa kusalā dhammā uppajjantīti: no.
[95] Yassa kusalā dhammā uppajjanti tassa abyākatā
dhammā uppajjantīti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā
dhammā uppajjanti no ca tesaṃ abyākatā dhammā uppajjanti
pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā
uppajjanti abyākatā ca dhammā uppajjanti . yassa vā pana
abyākatā dhammā uppajjanti tassa kusalā dhammā uppajjantīti:
sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe
tesaṃ abyākatā dhammā uppajjanti no ca tesaṃ kusalā dhammā
uppajjanti pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca
dhammā uppajjanti kusalā ca dhammā uppajjanti.
[96] Yassa akusalā dhammā uppajjanti tassa abyākatā
dhammā uppajjantīti: arūpe akusalānaṃ uppādakkhaṇe tesaṃ akusalā
dhammā uppajjanti no ca tesaṃ abyākatā dhammā uppajjanti
pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā
uppajjanti abyākatā ca dhammā uppajjanti . yassa vā pana
abyākatā dhammā uppajjanti tassa akusalā dhammā uppajjantīti:
Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe
tesaṃ abyākatā dhammā uppajjanti no ca tesaṃ akusalā dhammā
uppajjanti pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ abyākatā
ca dhammā uppajjanti akusalā ca dhammā uppajjanti.
[97] Yattha kusalā dhammā uppajjanti tattha akusalā dhammā
uppajjantīti: āmantā . yattha vā pana akusalā dhammā
uppajjanti tattha kusalā dhammā uppajjantīti: āmantā.
[98] Yattha kusalā dhammā uppajjanti tattha abyākatā dhammā
uppajjantīti: āmantā . yattha vā pana abyākatā dhammā
uppajjanti tattha kusalā dhammā uppajjantīti: asaññasatte
tattha abyākatā dhammā uppajjanti no ca tattha kusalā dhammā
uppajjanti catuvokāre pañcavokāre tattha abyākatā ca dhammā
uppajjanti kusalā ca dhammā uppajjanti.
[99] Yattha akusalā dhammā uppajjanti tattha abyākatā
dhammā uppajjantīti: āmantā . yattha vā pana abyākatā dhammā
uppajjanti tattha akusalā dhammā uppajjantīti: asaññasatte
tattha abyākatā dhammā uppajjanti no ca tattha akusalā dhammā
uppajjanti catuvokāre pañcavokāre tattha abyākatā ca dhammā
uppajjanti akusalā ca dhammā uppajjanti.
[100] Yassa yattha kusalā dhammā uppajjanti tassa tattha
Akusalā dhammā uppajjantīti: no . yassa vā pana yattha akusalā
dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti: no.
[101] Yassa yattha kusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjantīti: arūpe kusalānaṃ uppādakkhaṇe
tesaṃ tattha kusalā dhammā uppajjanti no ca tesaṃ tattha abyākatā
dhammā uppajjanti pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ
tattha kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.
Yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha
kusalā dhammā uppajjantīti: sabbesaṃ upapajjantānaṃ pavatte
kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā
dhammā uppajjanti no ca tesaṃ tattha kusalā dhammā uppajjanti
pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca
dhammā uppajjanti kusalā ca dhammā uppajjanti.
[102] Yassa yattha akusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjantīti: arūpe akusalānaṃ uppādakkhaṇe
tesaṃ tattha akusalā dhammā uppajjanti no ca tesaṃ tattha abyākatā
dhammā uppajjanti pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ
tattha akusalā ca dhammā uppajjanti abyākatā ca dhammā
uppajjanti . yassa vā pana yattha abyākatā dhammā uppajjanti
tassa tattha akusalā dhammā uppajjantīti: sabbesaṃ upapajjantānaṃ
Pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha
abyākatā dhammā uppajjanti no ca tesaṃ tattha akusalā dhammā
uppajjanti pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha
abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.
[103] Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā
na uppajjantīti: akusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā
na uppajjanti no ca tesaṃ akusalā dhammā na uppajjanti sabbesaṃ
cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa
uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca
dhammā na uppajjanti akusalā ca dhammā na uppajjanti . yassa
vā pana akusalā dhammā na uppajjanti tassa kusalā dhammā na
uppajjantīti: kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na
uppajjanti no ca tesaṃ kusalā dhammā na uppajjanti sabbesaṃ
cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa
uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā
ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
[104] Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na
uppajjantīti: sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa
uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti no ca tesaṃ
abyākatā dhammā na uppajjanti sabbesaṃ cavantānaṃ pavatte
Cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca
dhammā na uppajjanti abyākatā ca dhammā na uppajjanti . yassa
vā pana abyākatā dhammā na uppajjanti tassa kusalā dhammā na
uppajjantīti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā
na uppajjanti no ca tesaṃ kusalā dhammā na uppajjanti sabbesaṃ cavantānaṃ
pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ
abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
[105] Yassa akusalā dhammā na uppajjanti tassa abyākatā
dhammā na uppajjantīti: sabbesaṃ upapajjantānaṃ pavatte akusala-
vippayuttacittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti
no ca tesaṃ abyākatā dhammā na uppajjanti sabbesaṃ cavantānaṃ pavatte
cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca
dhammā na uppajjanti abyākatā ca dhammā na uppajjanti. Yassa vā pana
abyākatā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti:
arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti
no ca tesaṃ akusalā dhammā na uppajjanti sabbesaṃ cavantānaṃ pavatte
cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca
dhammā na uppajjanti akusalā ca dhammā na uppajjanti.
[106] Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā
na uppajjantīti: āmantā . yattha vā pana akusalā dhammā
Na uppajjanti tattha kusalā dhammā na uppajjantīti: āmantā.
[107] Yattha kusalā dhammā na uppajjanti tattha abyākatā
dhammā na uppajjantīti: uppajjanti . yattha vā pana abyākatā
dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti: natthi.
[108] Yattha akusalā dhammā na uppajjanti tattha abyākatā
dhammā na uppajjantīti: uppajjanti . yattha vā pana abyākatā
dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti: natthi.
[109] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
akusalā dhammā na uppajjantīti: akusalānaṃ uppādakkhaṇe tesaṃ tattha
kusalā dhammā na uppajjanti no ca tesaṃ tattha akusalā dhammā
na uppajjanti sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayutta-
akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ
tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.
Yassa vā pana yattha akusalā dhammā na uppajjanti tassa tattha
kusalā dhammā na uppajjantīti: kusalānaṃ uppādakkhaṇe tesaṃ tattha
akusalā dhammā na uppajjanti no ca tesaṃ tattha kusalā dhammā na
uppajjanti sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusala-
vippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
[110] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
Abyākatā dhammā na uppajjantīti: sabbesaṃ upapajjantānaṃ pavatte
kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā
na uppajjanti no ca tesaṃ tattha abyākatā dhammā na uppajjanti
sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ
uppādakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca
dhammā na uppajjanti . yassa vā pana yattha abyākatā dhammā
na uppajjanti tassa tattha kusalā dhammā na uppajjantīti: arūpe
kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti
no ca tesaṃ tattha kusalā dhammā na uppajjanti sabbesaṃ cavantānaṃ
pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ
tattha abyākatā ca dhammā na uppajjanti kusalā ca dhammā
na uppajjanti.
[111] Yassa yattha akusalā dhammā na uppajjanti tassa tattha
abyākatā dhammā na uppajjantīti: sabbesaṃ upapajjantānaṃ pavatte
akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā
na uppajjanti no ca tesaṃ tattha abyākatā dhammā na uppajjanti
sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ
uppādakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā
ca dhammā na uppajjanti . yassa vā pana yattha abyākatā dhammā
na uppajjanti tassa tattha akusalā dhammā na uppajjantīti: arūpe
Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti
no ca tesaṃ tattha akusalā dhammā na uppajjanti sabbesaṃ cavantānaṃ
pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha
abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.
-----------
[112] Yassa kusalā dhammā uppajjittha tassa akusalā dhammā
uppajjitthāti: āmantā . yassa vā pana akusalā dhammā
uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.
[113] Yassa kusalā dhammā uppajjittha tassa abyākatā
dhammā uppajjitthāti: āmantā . yassa vā pana abyākatā
dhammā uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.
[114] Yassa akusalā dhammā uppajjittha tassa abyākatā
dhammā uppajjitthāti: āmantā . yassa vā pana abyākatā dhammā
uppajjittha tassa akusalā dhammā uppajjitthāti: āmantā.
[115] Yattha kusalā dhammā uppajjittha tattha akusalā dhammā
uppajjitthāti: āmantā . yattha vā pana akusalā dhammā
uppajjittha tattha kusalā dhammā uppajjitthāti: āmantā.
[116] Yattha kusalā dhammā uppajjittha tattha abyākatā
dhammā uppajjitthāti: āmantā . yattha vā pana abyākatā
dhammā uppajjittha tattha kusalā dhammā uppajjitthāti: asaññasatte
Satte tattha abyākatā dhammā uppajjittha no ca tattha kusalā
dhammā uppajjittha catuvokāre pañcavokāre tattha abyākatā ca
dhammā uppajjittha kusalā ca dhammā uppajjittha.
[117] Yattha akusalā dhammā uppajjittha tattha abyākatā
dhammā uppajjitthāti: āmantā . yattha vā pana abyākatā
dhammā uppajjittha tattha akusalā dhammā uppajjitthāti: asaññasatte
tattha abyākatā dhammā uppajjittha no ca tattha akusalā dhammā
uppajjittha catuvokāre pañcavokāre tattha abyākatā ca
dhammā uppajjittha akusalā ca dhammā uppajjittha.
[118] Yassa yattha kusalā dhammā uppajjittha tassa tattha
akusalā dhammā uppajjitthāti: āmantā . yassa vā pana yattha
akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti:
suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā
dhammā uppajjittha no ca tesaṃ tattha kusalā dhammā uppajjittha
itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā
uppajjittha kusalā ca dhammā uppajjittha.
[119] Yassa yattha kusalā dhammā uppajjittha tassa tattha
abyākatā dhammā uppajjitthāti: āmantā . yassa vā pana yattha
abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti:
suddhāvāsānaṃ dutiye citte vattamāneasaññasattānaṃ
Tesaṃ tattha abyākatā dhammā uppajjittha no ca tesaṃ tattha kusalā
dhammā uppajjittha itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.
[120] Yassa yattha akusalā dhammā uppajjittha tassa tattha
abyākatā dhammā uppajjitthāti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā
uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāneasaññasattānaṃ
tesaṃ tattha abyākatā dhammā uppajjittha no ca tesaṃ tattha
akusalā dhammā uppajjittha itaresaṃ catuvokārānaṃ pañcavokārānaṃ
tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca
dhammā uppajjittha.
[121] Yassa kusalā dhammā na uppajjittha tassa akusalā dhammā
na uppajjitthāti: natthi . yassa vā pana akusalā dhammā na
uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.
[122] Yassa kusalā dhammā na uppajjittha tassa abyākatā
dhammā na uppajjitthāti: natthi . yassa vā pana abyākatā dhammā
na uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.
[123] Yassa akusalā dhammā na uppajjittha tassa abyākatā
dhammā na uppajjitthāti: natthi . yassa vā pana abyākatā dhammā
na uppajjittha tassa akusalā dhammā na uppajjitthāti: natthi.
[124] Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā
na uppajjitthāti: āmantā . yattha vā pana akusalā dhammā
na uppajjittha tattha kusalā dhammā na uppajjitthāti: āmantā.
[125] Yattha kusalā dhammā na uppajjittha tattha abyākatā
dhammā na uppajjitthāti: uppajjittha . yattha vā pana abyākatā
dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti: natthi.
[126] Yattha akusalā dhammā na uppajjittha tattha abyākatā
dhammā na uppajjitthāti: uppajjittha . yattha vā pana abyākatā
dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti: natthi.
[127] Yassa yattha kusalā dhammā na uppajjittha tassa tattha
akusalā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye akusale
citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha no ca
tesaṃ tattha akusalā dhammā na uppajjittha suddhāvāsānaṃ dutiye
citte vattamāneasaññasattānaṃ tesaṃ tattha kusalā ca dhammā
na uppajjittha akusalā ca dhammā na uppajjittha . yassa vā pana
yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā
na uppajjitthāti: āmantā.
[128] Yassa yattha kusalā dhammā na uppajjittha tassa tattha
abyākatā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye citte
vattamāneasaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha
No ca tesaṃ tattha abyākatā dhammā na uppajjittha suddhāvāsaṃ
upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca
dhammā na uppajjittha . yassa vā pana yattha abyākatā dhammā na
uppajjittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.
[129] Yassa yattha akusalā dhammā na uppajjittha tassa tattha
abyākatā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye citte
vattamāneasaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha
no ca tesaṃ tattha abyākatā dhammā na uppajjittha suddhāvāsaṃ
upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā
ca dhammā na uppajjittha . yassa vā pana yattha abyākatā dhammā
na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti: āmantā.
------------
[130] Yassa kusalā dhammā uppajjissanti tassa akusalā
dhammā uppajjissantīti: yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti no ca tesaṃ akusalā
dhammā uppajjissanti itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti
akusalā ca dhammā uppajjissanti . yassa vā pana akusalā dhammā
uppajjissanti tassa kusalā dhammā uppajjissatīti: āmantā.
[131] Yassa kusalā dhammā uppajjissanti tassa abyākatā
dhammā uppajjissantīti: āmantā . yassa vā pana abyākatā
Dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti:
aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā uppajjissanti
no ca tesaṃ kusalā dhammā uppajjissanti itaresaṃ tesaṃ abyākatā
ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.
[132] Yassa akusalā dhammā uppajjissanti tassa abyākatā
dhammā uppajjissantīti: āmantā . yassa vā pana abyākatā
dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tesaṃ abyākatā dhammā uppajjissanti no ca tesaṃ
akusalā dhammā uppajjissanti itaresaṃ tesaṃ abyākatā ca dhammā
uppajjissanti akusalā ca dhammā uppajjissanti.
[133] Yattha kusalā dhammā uppajjissanti tattha akusalā dhammā
uppajjissantīti: āmantā . yattha vā pana akusalā dhammā
uppajjissanti tattha kusalā dhammā uppajjissantīti: āmantā.
[134] Yattha kusalā dhammā uppajjissanti tattha abyākatā
dhammā uppajjissantīti: āmantā . yattha vā pana abyākatā
dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti:
asaññasatte tattha abyākatā dhammā uppajjissanti no ca tattha
kusalā dhammā uppajjissanti catuvokāre pañcavokāre tattha
abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.
[135] Yattha akusalā dhammā uppajjissanti tattha abyākatā
dhammā uppajjissantīti: āmantā . yattha vā pana abyākatā dhammā
uppajjissanti tattha akusalā dhammā uppajjissantīti: asaññasatte
tattha abyākatā dhammā uppajjissanti no ca tattha akusalā dhammā
uppajjissanti catuvokāre pañcavokāre tattha abyākatā ca dhammā
uppajjissanti akusalā ca dhammā uppajjissanti.
[136] Yassa yattha kusalā dhammā uppajjissanti tassa tattha
akusalā dhammā uppajjissantīti: catuvokāre pañcavokāre yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā
dhammā uppajjissanti no ca tesaṃ tattha akusalā dhammā
uppajjissanti itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti .
Yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha
kusalā dhammā uppajjissantīti: āmantā.
[137] Yassa yattha kusalā dhammā uppajjissanti tassa tattha
abyākatā dhammā uppajjissantīti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā
uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ
tattha abyākatā dhammā uppajjissanti no ca tesaṃ tattha kusalā
dhammā uppajjissanti itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ
Tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā
uppajjissanti.
[138] Yassa yattha akusalā dhammā uppajjissanti tassa tattha
abyākatā dhammā uppajjissantīti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā
uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha
abyākatā dhammā uppajjissanti no ca tesaṃ tattha akusalā dhammā
uppajjissanti itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.
[139] Yassa kusalā dhammā na uppajjissanti tassa akusalā
dhammā na uppajjissantīti: āmantā . yassa vā pana akusalā
dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti:
yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā
dhammā na uppajjissanti no ca tesaṃ kusalā dhammā na uppajjissanti
aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na uppajjissanti
kusalā ca dhammā na uppajjissanti.
[140] Yassa kusalā dhammā na uppajjissanti tassa abyākatā
dhammā na uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā
dhammā na uppajjissanti no ca tesaṃ abyākatā dhammā na uppajjissanti
Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjissanti abyākatā
ca dhammā na uppajjissanti . yassa vā pana abyākatā dhammā
na uppajjissanti tassa kusalā dhammā na uppajjissantīti: āmantā.
[141] Yassa akusalā dhammā na uppajjissanti tassa abyākatā
dhammā na uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā
na uppajjissanti no ca tesaṃ abyākatā dhammā na uppajjissanti
pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjissanti
abyākatā ca dhammā na uppajjissanti . yassa vā pana abyākatā
dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti:
āmantā.
[142] Yattha kusalā dhammā na uppajjissanti tattha akusalā
dhammā na uppajjissantīti: āmantā . yattha vā pana akusalā
dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti:
āmantā.
[143] Yattha kusalā dhammā na uppajjissanti tattha abyākatā
dhammā na uppajjissantīti: uppajjissanti . yattha vā pana
abyākatā dhammā na uppajjissanti tattha kusalā dhammā
na uppajjissantīti: natthi.
[144] Yattha akusalā dhammā na uppajjissanti tattha
Abyākatā dhammā na uppajjissantīti: uppajjissanti . yattha
vā pana abyākatā dhammā na uppajjissanti tattha akusalā dhammā
na uppajjissantīti: natthi.
[145] Yassa yattha kusalā dhammā na uppajjissanti tassa
tattha akusalā dhammā na uppajjissantīti: āmantā . yassa vā pana
yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā
na uppajjissantīti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ tattha akusalā dhammā na uppajjissanti no ca tesaṃ tattha
kusalā dhammā na uppajjissanti aggamaggasamaṅgīnaṃ arahantānaṃ
asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti
kusalā ca dhammā na uppajjissanti.
[146] Yassa yattha kusalā dhammā na uppajjissanti tassa tattha
abyākatā dhammā na uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ
asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti no ca
tesaṃ tattha abyākatā dhammā na uppajjissanti pacchimacittasamaṅgīnaṃ
tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā
na uppajjissanti . yassa vā pana yattha abyākatā dhammā na
uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti:
āmantā.
[147] Yassa yattha akusalā dhammā na uppajjissanti tassa tattha
abyākatā dhammā na uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ
Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ
tattha akusalā dhammā na uppajjissanti no ca tesaṃ tattha abyākatā
dhammā na uppajjissanti pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca
dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti .
Yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha
akusalā dhammā na uppajjissantīti: āmantā.
--------------
[148] Yassa kusalā dhammā uppajjanti tassa akusalā dhammā
uppajjitthāti: āmantā . yassa vā pana akusalā dhammā
uppajjittha tassa kusalā dhammā uppajjantīti: sabbesaṃ cittassa
bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ akusalā dhammā uppajjittha no ca tesaṃ
kusalā dhammā uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca
dhammā uppajjittha kusalā ca dhammā uppajjanti.
[149] Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā
uppajjitthāti: āmantā . yassa vā pana abyākatā dhammā
uppajjittha tassa kusalā dhammā uppajjantīti: sabbesaṃ cittassa
bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha no ca tesaṃ
kusalā dhammā uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca
Dhammā uppajjittha kusalā ca dhammā uppajjanti.
[150] Yassa akusalā dhammā uppajjanti tassa abyākatā
dhammā uppajjitthāti: āmantā . yassa vā pana abyākatā
dhammā uppajjittha tassa akusalā dhammā uppajjantīti: sabbesaṃ
cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe
nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā
uppajjittha no ca tesaṃ akusalā dhammā uppajjanti akusalānaṃ
uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha akusalā
ca dhammā uppajjanti.
[151] Yattha kusalā dhammā uppajjanti .pe.
[152] Yassa yattha kusalā dhammā uppajjanti tassa tattha
akusalā dhammā uppajjitthāti: āmantā . yassa vā pana yattha
akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti:
sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe
tesaṃ tattha akusalā dhammā uppajjittha no ca tesaṃ tattha kusalā
dhammā uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca
dhammā uppajjittha kusalā ca dhammā uppajjanti.
[153] Yassa yattha kusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjitthāti: āmantā . yassa vā pana yattha
abyākatā dhammā uppajjittha tassa tattha kusalā dhammā
uppajjantīti: sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa
Uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā
uppajjittha no ca tesaṃ tattha kusalā dhammā uppajjanti kusalānaṃ
uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha
kusalā ca dhammā uppajjanti.
[154] Yassa yattha akusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjitthāti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā
uppajjantīti: sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa
uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā
uppajjittha no ca tesaṃ tattha akusalā dhammā uppajjanti akusalānaṃ
uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca
dhammā uppajjanti.
[155] Yassa kusalā dhammā na uppajjanti tassa akusalā
dhammā na uppajjitthāti: uppajjittha . yassa vā pana akusalā
dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti: natthi.
[156] Yassa kusalā dhammā na uppajjanti tassa abyākatā
dhammā na uppajjitthāti: uppajjittha . yassa vā pana abyākatā
dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti: natthi.
[157] Yassa akusalā dhammā na uppajjanti tassa abyākatā
dhammā na uppajjitthāti: uppajjittha . yassa vā pana abyākatā
Dhammā na uppajjittha tassa akusalā dhammā na uppajjantīti: natthi.
[158] Yattha kusalā dhammā na uppajjanti .pe.
[159] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
akusalā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā
na uppajjanti no ca tesaṃ tattha akusalā dhammā na uppajjittha
suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha
kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjittha.
Yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā
dhammā na uppajjantīti: āmantā.
[160] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
abyākatā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
kusalā dhammā na uppajjanti no ca tesaṃ tattha abyākatā dhammā
na uppajjittha suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā
na uppajjanti abyākatā ca dhammā na uppajjittha . yassa vā pana
yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā
na uppajjantīti: āmantā.
[161] Yassa yattha akusalā dhammā na uppajjanti tassa tattha
abyākatā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe
Akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
akusalā dhammā na uppajjanti no ca tesaṃ tattha abyākatā dhammā
na uppajjittha suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā
na uppajjanti abyākatā ca dhammā na uppajjittha . yassa vā pana
yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā
na uppajjantīti: āmantā.
--------------
[162] Yassa kusalā dhammā uppajjanti tassa akusalā dhammā
uppajjissantīti: aggamaggassa uppādakkhaṇe yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe
tesaṃ kusalā dhammā uppajjanti no ca tesaṃ akusalā dhammā
uppajjissanti itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā
uppajjanti akusalā ca dhammā uppajjissanti . yassa vā pana
akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti:
sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe
nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjissanti
no ca tesaṃ kusalā dhammā uppajjanti kusalānaṃ uppādakkhaṇe
tesaṃ akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.
[163] Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā
uppajjissantīti: āmantā . yassa vā pana abyākatā dhammā
Uppajjissanti tassa kusalā dhammā uppajjantīti: sabbesaṃ cittassa
bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti no ca tesaṃ
kusalā dhammā uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca
dhammā uppajjissanti kusalā ca dhammā uppajjanti.
[164] Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā
uppajjissantīti: āmantā . yassa vā pana abyākatā dhammā
uppajjissanti tassa akusalā dhammā uppajjantīti: sabbesaṃ cittassa
bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti no ca tesaṃ
akusalā dhammā uppajjanti akusalānaṃ uppādakkhaṇe tesaṃ abyākatā
ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.
[165] Yattha kusalā dhammā uppajjanti .pe.
[166] Yassa yattha kusalā dhammā uppajjanti tassa tattha
akusalā dhammā uppajjissantīti: aggamaggassa uppādakkhaṇe yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe
tesaṃ tattha kusalā dhammā uppajjanti no ca tesaṃ tattha akusalā dhammā
uppajjissanti itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha
kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti .
Yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha
Kusalā dhammā uppajjantīti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā
uppajjissanti no ca tesaṃ tattha kusalā dhammā uppajjanti
kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjissanti
kusalā ca dhammā uppajjanti.
[167] Yassa yattha kusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjissantīti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjissanti tassa tattha kusalā
dhammā uppajjantīti: sabbesaṃ cittassa bhaṅgakkhaṇe kusala-
vippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
abyākatā dhammā uppajjissanti no ca tesaṃ tattha kusalā dhammā
uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca
dhammā uppajjissanti kusalā ca dhammā uppajjanti.
[168] Yassa yattha akusalā dhammā uppajjanti tassa tattha
abyākatā dhammā uppajjissantīti: āmantā . yassa vā pana
yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā
uppajjantīti: sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa
uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā
uppajjissanti no ca tesaṃ tattha akusalā dhammā uppajjanti akusalānaṃ
uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti
Akusalā ca dhammā uppajjanti.
[169] Yassa kusalā dhammā na uppajjanti tassa akusalā
dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti no ca tesaṃ
akusalā dhammā na uppajjissanti aggamaggassa bhaṅgakkhaṇe
arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti
akusalā ca dhammā na uppajjissanti . yassa vā pana akusalā
dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti:
aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā
na uppajjissanti no ca tesaṃ kusalā dhammā na uppajjanti
aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā
ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.
[170] Yassa kusalā dhammā na uppajjanti tassa abyākatā
dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe kusala-
vippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ
tesaṃ kusalā dhammā na uppajjanti no ca tesaṃ abyākatā dhammā
na uppajjissanti pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā
Na uppajjanti abyākatā ca dhammā na uppajjissanti . yassa
vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā
na uppajjantīti: āmantā.
[171] Yassa akusalā dhammā na uppajjanti tassa abyākatā
dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe akusala-
vippayuttacittassa vippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti no ca tesaṃ
abyākatā dhammā na uppajjissanti pacchimacittasamaṅgīnaṃ tesaṃ akusalā
ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti .
Yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā
dhammā na uppajjantīti: āmantā.
[172] Yattha kusalā dhammā na uppajjanti .pe.
[173] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
akusalā dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā
na uppajjanti no ca tesaṃ tattha akusalā dhammā na uppajjissanti
aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ
tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā
na uppajjissanti . yassa vā pana yattha akusalā dhammā
Na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti:
aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā
dhammā na uppajjissanti no ca tesaṃ tattha kusalā dhammā
na uppajjanti aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe
asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti
kusalā ca dhammā na uppajjanti.
[174] Yassa yattha kusalā dhammā na uppajjanti tassa tattha
abyākatā dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe
kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
kusalā dhammā na uppajjanti no ca tesaṃ tattha abyākatā dhammā
na uppajjissanti pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā
na uppajjanti abyākatā ca dhammā na uppajjissanti . Yassa vā pana
yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā
na uppajjantīti: āmantā.
[175] Yassa yattha akusalā dhammā na uppajjanti tassa tattha
abyākatā dhammā na uppajjissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe
akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha
akusalā dhammā na uppajjanti no ca tesaṃ tattha abyākatā
Dhammā na uppajjissanti pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca
dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti .
Yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha
akusalā dhammā na uppajjantīti: āmantā.
-----------
[176] Yassa kusalā dhammā uppajjittha tassa akusalā dhammā
uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha
no ca tesaṃ akusalā dhammā uppajjissanti itaresaṃ tesaṃ kusalā ca
dhammā uppajjittha akusalā ca dhammā uppajjissanti . yassa vā pana
akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti:
āmantā.
[177] Yassa kusalā dhammā uppajjittha tassa abyākatā
dhammā uppajjissantīti: pacchimacittasamaṅgīnaṃ tesaṃ kusalā dhammā
uppajjittha no ca tesaṃ abyākatā dhammā uppajjissanti itaresaṃ
tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā
uppajjissanti . yassa vā pana abyākatā dhammā uppajjissanti
tassa kusalā dhammā uppajjitthāti: āmantā.
[178] Yassa akusalā dhammā uppajjittha tassa abyākatā
dhammā uppajjissantīti: pacchimacittasamaṅgīnaṃ tesaṃ akusalā dhammā
Uppajjittha no ca tesaṃ abyākatā dhammā uppajjissanti itaresaṃ
tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā
uppajjissanti . yassa vā pana abyākatā dhammā uppajjissanti
tassa akusalā dhammā uppajjitthāti: āmantā.
[179] Yattha kusalā dhammā uppajjittha .pe.
[180] Yassa yattha kusalā dhammā uppajjittha tassa tattha
akusalā dhammā uppajjissantīti: aggamaggasamaṅgīnaṃ arahantānaṃ
yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā
dhammā uppajjittha no ca tesaṃ tattha akusalā dhammā uppajjissanti
itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā
uppajjittha akusalā ca dhammā uppajjissanti . yassa vā pana yattha
akusalā dhammā uppajjissanti tassa tattha kusalā dhammā
uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha
akusalā dhammā uppajjissanti no ca tesaṃ tattha kusalā dhammā
uppajjittha itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.
[181] Yassa yattha kusalā dhammā uppajjittha tassa tattha
abyākatā dhammā uppajjissantīti: pacchimacittasamaṅgīnaṃ tesaṃ tattha
kusalā dhammā uppajjittha no ca tesaṃ tattha abyākatā dhammā
uppajjissanti itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
Kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti .
Yassa vā pana yattha abyākatā dhammā uppajjissanti tassa
tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte
vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā
uppajjissanti no ca tesaṃ tattha kusalā dhammā uppajjittha
itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca
dhammā uppajjissanti kusalā ca dhammā uppajjittha.
[182] Yassa yattha akusalā dhammā uppajjittha tassa tattha
abyākatā dhammā uppajjissantīti: pacchimacittasamaṅgīnaṃ tesaṃ tattha
akusalā dhammā uppajjittha no ca tesaṃ tattha abyākatā dhammā
uppajjissanti itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti .
Yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha
akusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte
vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā
uppajjissanti no ca tesaṃ tattha akusalā dhammā uppajjittha
itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca
dhammā uppajjissanti akusalā ca dhammā uppajjittha.
[183] Yassa kusalā dhammā na uppajjittha tassa akusalā
dhammā na uppajjissantīti: natthi . yassa vā pana akusalā dhammā
Na uppajjissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.
[184] Yassa kusalā dhammā na uppajjittha tassa abyākatā
dhammā na uppajjissantīti: natthi . yassa vā pana abyākatā
dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti:
uppajjittha.
[185] Yassa akusalā dhammā na uppajjittha tassa abyākatā
dhammā na uppajjissantīti: natthi . yassa vā pana abyākatā
dhammā na uppajjissanti tassa akusalā dhammā na uppajjitthāti:
uppajjittha.
[186] Yattha kusalā dhammā na uppajjittha .pe.
[187] Yassa yattha kusalā dhammā na uppajjittha tassa tattha
akusalā dhammā na uppajjissantīti: suddhāvāsānaṃ dutiye citte
vattamāne tesaṃ tattha kusalā dhammā na uppajjittha no ca tesaṃ
tattha akusalā dhammā na uppajjissanti asaññasattānaṃ tesaṃ tattha
kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjissanti.
Yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha
kusalā dhammā na uppajjitthāti: aggamaggasamaṅgīnaṃ arahantānaṃ
yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā
dhammā na uppajjissanti no ca tesaṃ tattha kusalā dhammā
na uppajjittha asaññasattānaṃ tesaṃ tattha akusalā ca dhammā
Na uppajjissanti kusalā ca dhammā na uppajjittha.
[188] Yassa yattha kusalā dhammā na uppajjittha tassa tattha
abyākatā dhammā na uppajjissantīti: uppajjissanti . yassa
vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha
kusalā dhammā na uppajjitthāti: uppajjittha.
[189] Yassa yattha akusalā dhammā na uppajjittha tassa tattha
abyākatā dhammā na uppajjissantīti: uppajjissanti . yassa
vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha
akusalā dhammā na uppajjitthāti: uppajjittha.
Uppādavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 39 page 42-73.
http://84000.org/tipitaka/read/roman_item_s.php?book=39&item=94&items=96
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=39&item=94&items=96&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=94&items=96
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=39&item=94&items=96
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=39&i=94
Contents of The Tipitaka Volume 39
http://84000.org/tipitaka/read/?index_39
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com