ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [231]  Tena  kho  pana samayena annatarasmim avase tadahupavaranaya
panca   bhikkhu   viharanti   .   athakho  tesam  bhikkhunam  etadahosi  bhagavata
pannattam   sanghena   pavaretabbanti   mayancamha   panca   jana   katham  nu
kho   amhehi   pavaretabbanti   .   bhagavato  etamattham  arocesum .
Anujanami   bhikkhave  pancannam  sanghena  1-  pavaretunti  .  tena  kho
pana   samayena   annatarasmim   avase   tadahupavaranaya  cattaro  bhikkhu
viharanti   .   athakho   tesam   bhikkhunam   etadahosi   bhagavata  anunnatam
pancannam   sanghena   pavaretum   mayancamha  cattaro  jana  katham  nu  kho
amhehi    pavaretabbanti    .   bhagavato   etamattham   arocesum  .
Anujanami   bhikkhave   catunnam   annamannam   pavaretum   .  evanca  pana
bhikkhave   pavaretabbam   .   byattena   bhikkhuna   patibalena  te  bhikkhu
napetabba
     {231.1}    sunantu   me   ayasmanto   ajja   pavarana  .
@Footnote: 1 Ma. Yu. sanghe. ito param idisameva.
Yadayasmantanam pattakallam mayam annamannam pavareyyamati.
     {231.2}  Therena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
nisiditva   anjalim   paggahetva   te   bhikkhu   evamassu  vacaniya  aham
avuso   ayasmante   pavaremi  ditthena  va  sutena  va  parisankaya
va   vadantu  mam  ayasmanto  anukampam  upadaya  passanto  patikarissami
dutiyampi   avuso   ayasmante   pavaremi   ditthena  va  sutena  va
parisankaya    va    vadantu    mam    ayasmanto   anukampam   upadaya
passanto    patikarissami    tatiyampi   avuso   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanto
anukampam upadaya passanto patikarissamiti.
     {231.3}    Navakena   bhikkhuna   ekamsam   uttarasangam   karitva
ukkutikam    nisiditva    anjalim    paggahetva   te   bhikkhu   evamassu
vacaniya   aham   bhante   ayasmante   pavaremi   ditthena  va  sutena
va   parisankaya   va   vadantu   mam   ayasmanto   anukampam  upadaya
passanto    patikarissami    dutiyampi    bhante   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanto
anukampam     upadaya    passanto    patikarissami    tatiyampi    bhante
ayasmante   pavaremi   ditthena   va   sutena   va  parisankaya  va
vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti.
     {231.4}   Tena   kho   pana   samayena   annatarasmim   avase
tadahupavaranaya     tayo     bhikkhu    viharanti    .    athakho    tesam
Bhikkhunam   etadahosi   bhagavata   anunnatam   pancannam   sanghena  pavaretum
catunnam    annamannam    pavaretum    mayancamha   tayo   jana   katham   nu
kho   amhehi   pavaretabbanti   .   bhagavato  etamattham  arocesum .
Anujanami    bhikkhave    tinnannam   annamannam   pavaretum   .   evanca
pana   bhikkhave   pavaretabbam   .   byattena   bhikkhuna   patibalena  te
bhikkhu napetabba
     {231.5}    sunantu   me   ayasmanta   ajja   pavarana  .
Yadayasmantanam pattakallam mayam annamannam pavareyyamati.
     {231.6}  Therena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
nisiditva   anjalim   paggahetva   te   bhikkhu   evamassu  vacaniya  aham
avuso  ayasmante  pavaremi  ditthena  va  sutena  va parisankaya va
vadantu   mam   ayasmanta   anukampam   upadaya   passanto  patikarissami
dutiyampi   avuso   ayasmante   pavaremi   ditthena  va  sutena  va
parisankaya    va    vadantu    mam    ayasmanta   anukampam   upadaya
passanto    patikarissami    tatiyampi   avuso   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanta
anukampam upadaya passanto patikarissamiti.
     {231.7}    Navakena   bhikkhuna   ekamsam   uttarasangam   karitva
ukkutikam    nisiditva    anjalim    paggahetva   te   bhikkhu   evamassu
vacaniya    aham    bhante    ayasmante    pavaremi    ditthena   va
sutena     va     parisankaya     va    vadantu    mam    ayasmanta
anukampam     upadaya    passanto    patikarissami    dutiyampi    bhante
Ayasmante   pavaremi   ditthena   va   sutena   va  parisankaya  va
vadantu   mam   ayasmanta   anukampam   upadaya   passanto  patikarissami
tatiyampi   bhante   ayasmante   pavaremi   ditthena   va  sutena  va
parisankaya    va    vadantu    mam    ayasmanta   anukampam   upadaya
passanto patikarissamiti.
     {231.8}   Tena   kho   pana   samayena   annatarasmim   avase
tadahupavaranaya   dve   bhikkhu  viharanti  athakho  tesam  bhikkhunam  etadahosi
bhagavata   anunnatam   pancannam   sanghena   pavaretum   catunnam   annamannam
pavaretum    tinnannam    annamannam   pavaretum   mayancamha   dve   jana
katham  nu  kho  amhehi  pavaretabbanti  .  bhagavato etamattham arocesum.
Anujanami   bhikkhave   dvinnam   annamannam   pavaretum   .  evanca  pana
bhikkhave  pavaretabbam  .  therena  bhikkhuna  ekamsam  uttarasangam  karitva
ukkutikam   nisiditva  anjalim  paggahetva  navo  bhikkhu  evamassa  vacaniyo
aham  avuso  ayasmantam  pavaremi  ditthena  va  sutena  va parisankaya
va   vadatu   mam   ayasma   anukampam  upadaya  passanto  patikarissami
dutiyampi   avuso   ayasmantam   pavaremi   ditthena   va  sutena  va
parisankaya   va   vadatu   mam   ayasma   anukampam  upadaya  passanto
patikarissami    tatiyampi    avuso    ayasmantam    pavaremi   ditthena
va   sutena   va   parisankaya   va   vadatu   mam   ayasma  anukampam
upadaya passanto patikarissamiti.
     {231.9}  Navakena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
Nisiditva    anjalim   paggahetva   thero   bhikkhu   evamassa   vacaniyo
aham  bhante  ayasmantam  pavaremi  ditthena  va  sutena  va  parisankaya
va   vadatu   mam   ayasma   anukampam  upadaya  passanto  patikarissami
dutiyampi   bhante   ayasmantam   pavaremi   ditthena   va   sutena  va
parisankaya   va   vadatu   mam   ayasma   anukampam  upadaya  passanto
patikarissami   tatiyampi   bhante   ayasmantam   pavaremi   ditthena   va
sutena   va   parisankaya   va  vadatu  mam  ayasma  anukampam  upadaya
passanto patikarissamiti.
     {231.10}   Tena   kho   pana   samayena   annatarasmim  avase
tadahupavaranaya   eko   bhikkhu   viharati   .   athakho   tassa   bhikkhuno
etadahosi     bhagavata    anunnatam    pancannam    sanghena    pavaretum
catunnam     annamannam     pavaretum    tinnannam    annamannam    pavaretum
dvinnam    annamannam    pavaretum   ahancamhi   ekako   katham   nu   kho
maya pavaretabbanti. Bhagavato etamattham arocesum.
     {231.11}    Idha    pana    bhikkhave    annatarasmim    avase
tadahupavaranaya   eko   bhikkhu   viharati   .   tena   bhikkhave  bhikkhuna
yattha    bhikkhu    patikkamanti    upatthanasalaya    va   mandape   va
rukkhamule    va    so    deso    sammajjitva   paniyam   paribhojaniyam
upatthapetva   asanam   pannapetva   padipam   katva   nisiditabbam  .
Sace   anne   bhikkhu   agacchanti   tehi  saddhim  pavaretabbam  no  ce
agacchanti    ajja    me    pavaranati    adhitthatabbam    no    ce
adhitthaheyya    apatti    dukkatassa    .    tatra    bhikkhave    yattha
Panca    bhikkhu    viharanti   na   ekassa   pavaranam   aharitva   catuhi
sanghena    pavaretabbam    pavareyyum    ce   apatti   dukkatassa  .
Tatra   bhikkhave   yattha   cattaro  bhikkhu  viharanti  na  ekassa  pavaranam
aharitva   tihi   annamannam   pavaretabbam   pavareyyum   ce   apatti
dukkatassa   .   tatra  bhikkhave  yattha  tayo  bhikkhu  viharanti  na  ekassa
pavaranam    aharitva    dvihi    annamannam    pavaretabbam   pavareyyum
ce   apatti   dukkatassa   .   tatra   bhikkhave   yattha   dve   bhikkhu
viharanti    na   ekassa   pavaranam   aharitva   ekena   adhitthatabbam
adhitthaheyya ce apatti dukkatassati.



             The Pali Tipitaka in Roman Character Volume 4 page 320-325. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=231&items=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=231&items=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=231              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :