Saṃsaṭṭhavāro
[1391] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
hetupaccayā parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe ....
[1392] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
hetupaccayā mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve
Khandhe ... Paṭisandhikkhaṇe ....
[1393] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo
uppajjati hetupaccayā appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
dve khandhe ....
[1394] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
ārammaṇapaccayā adhipatipaccayā paṭisandhi natthi . anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā purejātapaccayā paṭisandhi natthi . āsevanapaccayā
vipākopi paṭisandhipi natthi . kammapaccayā vipākapaccayā āhārapaccayā
indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
[1395] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi. Saṅkhittaṃ.
Avigate tīṇi. Evaṃ gaṇetabbaṃ.
Anulomaṃ.
[1396] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
nahetupaccayā ahetukaṃ parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate
khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.
[1397] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
Naadhipatipaccayā parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve
khandhe ... Paṭisandhikkhaṇe ....
[1398] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
naadhipatipaccayā mahaggate khandhe saṃsaṭṭhā mahaggatā adhipati
vipākaṃ mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā paṭisandhikkhaṇe ....
[1399] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati
naadhipatipaccayā appamāṇe khandhe saṃsaṭṭhā appamāṇā adhipati.
[1400] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
napurejātapaccayā arūpe parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā paṭisandhikkhaṇe ....
[1401] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
napurejātapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo
khandhā paṭisandhikkhaṇe ....
[1402] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati
napurejātapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
[1403] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
napacchājātapaccayā naāsevanapaccayā parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā
tayo khandhā paṭisandhikkhaṇe ....
[1404] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
naāsevanapaccayā vipākaṃ mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā
Paṭisandhikkhaṇe ....
[1405] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo
uppajjati naāsevanapaccayā vipākaṃ appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā.
[1406] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
nakammapaccayā paritte khandhe saṃsaṭṭhā parittā cetanā.
[1407] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
nakammapaccayā mahaggate khandhe saṃsaṭṭhā mahaggatā cetanā.
[1408] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati
nakammapaccayā appamāṇe khandhe saṃsaṭṭhā appamāṇā cetanā.
[1409] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
navipākapaccayā parittaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
[1410] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
navipākapaccayā mahaggataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
[1411] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo uppajjati
navipākapaccayā appamāṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā.
[1412] Parittaṃ dhammaṃ saṃsaṭṭho paritto dhammo uppajjati
najhānapaccayā namaggapaccayā navippayuttapaccayā arūpe parittaṃ
ekaṃ khandhaṃ ....
[1413] Mahaggataṃ dhammaṃ saṃsaṭṭho mahaggato dhammo uppajjati
navippayuttapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ ....
[1414] Appamāṇaṃ dhammaṃ saṃsaṭṭho appamāṇo dhammo
uppajjati navippayuttapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ ....
[1415] Nahetuyā ekaṃ naadhipatiyā tīṇi napurejāte tīṇi
napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ.
[1416] Hetupaccayā naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane nakamme navipāke navippayutte tīṇi . evaṃ
gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[1417] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ.
Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ.
Sampayuttavāro saṃsaṭṭhavārasadiso.
The Pali Tipitaka in Roman Character Volume 41 page 421-425.
http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=1391&items=27
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=1391&items=27&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1391&items=27
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1391&items=27
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=41&i=1391
Contents of The Tipitaka Volume 41
http://84000.org/tipitaka/read/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com