ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                         catuttho bhāgo
                   anulomadukapaṭṭhānaṃ pacchimaṃ
                            ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                         Sārammaṇadukaṃ
                          paṭiccavāro
     [1]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
hetupaccayā:  sārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
...   paṭisandhikkhaṇe   .pe.   sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo
dhammo    uppajjati    hetupaccayā:   sārammaṇe  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ    paṭisandhikkhaṇe    .pe.   sārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe .pe.
     {1.1}   Anārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   .pe.   mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anārammaṇaṃ   dhammaṃ
paṭicca    sārammaṇo   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe
Vatthuṃ    paṭicca   sārammaṇā   khandhā   .   anārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
paṭisandhikkhaṇe   vatthuṃ   paṭicca   sārammaṇā   khandhā   mahābhūte   paṭicca
kaṭattārūpaṃ.
     {1.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
dhammo    uppajjati    hetupaccayā:     paṭisandhikkhaṇe  sārammaṇaṃ   ekaṃ
khandhañca   vatthuñca   paṭicca   tayo   khandhā   dve   khandhe   ... .
Sārammaṇañca    anārammaṇañca    dhammaṃ    paṭicca    anārammaṇo   dhammo
uppajjati   hetupaccayā:   sārammaṇe   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ      rūpaṃ      paṭisandhikkhaṇe      .pe.     sārammaṇañca
anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo   ca  anārammaṇo  ca  dhammā
uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ...  sārammaṇe  khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [2]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
ārammaṇapaccayā:    sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe   ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  dhammo
uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   vatthuṃ   paṭicca  sārammaṇā
khandhā    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo
dhammo   uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Saṅkhittaṃ.
     [3]   Hetuyā   nava  ārammaṇe  tīṇi  adhipatiyā  pañca  anantare
tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe  cha  nissaye  nava
upanissaye  tīṇi  purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte  nava  atthiyā  nava  natthiyā  tīṇi  vigate  tīṇi  avigate
nava.
     [4]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
nahetupaccayā:    ahetukaṃ  sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...   ahetukapaṭisandhikkhaṇe   vicikicchāsahagate  uddhacca-
sahagate   khandhe   paṭicca   vicikicchāsahagato  uddhaccasahagato  moho .
Sārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo  uppajjati  nahetupaccayā:
ahetuke  sārammaṇe  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetukapaṭisandhi.
Sārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca  anārammaṇo  ca dhammā uppajjanti
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhi  .  anārammaṇaṃ
dhammaṃ   paṭicca   anārammaṇo   dhammo   uppajjati   nahetupaccayā:  ekaṃ
mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     {4.1}  Anārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe    vatthuṃ    paṭicca    sārammaṇā
khandhā  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca anārammaṇo ca dhammā
Uppajjanti     nahetupaccayā:     ahetukapaṭisandhikkhaṇe   vatthuṃ    paṭicca
sārammaṇā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .   sārammaṇañca
anārammaṇañca    dhammaṃ   paṭicca   sārammaṇo   dhammo  uppajjati  nahetu-
paccayā:   ahetukapaṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  .  sārammaṇañca  anārammaṇañca
dhammaṃ   paṭicca   anārammaṇo  dhammo  uppajjati  nahetupaccayā:  ahetuke
sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
ahetukapaṭisandhi.
     {4.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
ca   anārammaṇo   ca   dhammā   uppajjanti   nahetupaccayā:   ahetuka-
paṭisandhikkhaṇe    sārammaṇaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca  tayo
khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [5]  Sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo   dhammo  uppajjati
naārammaṇapaccayā:    sārammaṇe    khandhe    paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   .pe.   anārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo
uppajjati    naārammaṇapaccayā:   yāva   asaññasattā   .   sārammaṇañca
anārammaṇañca     dhammaṃ    paṭicca    anārammaṇo    dhammo    uppajjati
naārammaṇapaccayā:    sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [6]    Nahetuyā    nava   naārammaṇe   tīṇi   naadhipatiyā   nava
Naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi  navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
     [7] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [8]  Nahetupaccayā  ārammaṇe tīṇi ... Sahajāte nava. Saṅkhittaṃ.
... Magge nava avigate nava.
               Sahajātavāropi paṭiccavārasadiso.
                       Paccayavāro
     [9]  Sārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   dhammo  uppajjati
hetupaccayā:     tīṇi   paṭiccasadisā   .   anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo   dhammo   uppajjati   hetupaccayā:   ekaṃ  mahābhūtaṃ  .pe.
Mahābhūte   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .
Anārammaṇaṃ   dhammaṃ  paccayā  sārammaṇo  dhammo  uppajjati   hetupaccayā:
vatthuṃ    paccayā    sārammaṇā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā
sārammaṇā  khandhā   .   anārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   ca
anārammaṇo    ca    dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
sārammaṇā     khandhā     mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Paṭisandhi.
     {9.1}   Sārammaṇañca   anārammaṇañca   dhammaṃ  paccayā  sārammaṇo
dhammo   uppajjati   hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca  vatthuñca
paccayā    tayo   khandhā   dve   khandhe ... Paṭisandhi  .  sārammaṇañca
anārammaṇañca    dhammaṃ    paccayā    anārammaṇo    dhammo    uppajjati
hetupaccayā:  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    sārammaṇañca    anārammaṇañca   dhammaṃ   paccayā
sārammaṇo    ca    anārammaṇo   ca   dhammā  uppajjanti  hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe  ...  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.
     [10]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
ārammaṇapaccayā:   sārammaṇaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  dve
khandhe  ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ    paccayā    sārammaṇā
khandhā    paṭisandhi    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paccayā
sārammaṇo     dhammo    uppajjati    ārammaṇapaccayā:    cakkhuviññāṇa-
sahagataṃ   ekaṃ   khandhañca   cakkhāyatanañca   paccayā  tayo  khandhā  dve
khandhe   ...   kāyaviññāṇasahagataṃ   .pe.   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ.
     [11]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā  nava anantare tīṇi
samanantare    tīṇi    sahajāte   nava   aññamaññe   cha   nissaye   nava
upanissaye   tīṇi  purejāte  tīṇi  āsevane  tīṇi  kamme  nava  vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte   nava   atthiyā   nava   natthiyā   tīṇi   vigate   tīṇi
avigate nava.
     [12]   Sārammaṇaṃ   dhammaṃ   paccayā  sārammaṇo  dhammo  uppajjati
nahetupaccayā:   tīṇi   paṭiccasadisā   .    anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo    dhammo   uppajjati  nahetupaccayā:   ekaṃ  mahābhūtaṃ  ...
Asaññasattānaṃ    ekaṃ  mahābhūtaṃ  ...  .   anārammaṇaṃ   dhammaṃ   paccayā
sārammaṇo    dhammo   uppajjati   nahetupaccayā:   cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ     kāyāyatanaṃ    paccayā   kāyaviññāṇaṃ   vatthuṃ    paccayā
ahetukā     sārammaṇā     khandhā    paṭisandhikkhaṇe   vatthuṃ    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {12.1}  Anārammaṇaṃ  dhammaṃ  paccayā  sārammaṇo  ca anārammaṇo ca
dhammā   uppajjanti   nahetupaccayā:  vatthuṃ   paccayā   sārammaṇā khandhā
mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhi. Sārammaṇañca anārammaṇañca
dhammaṃ     paccayā    sārammaṇo    dhammo    uppajjati   nahetupaccayā:
cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca   cakkhāyatanañca   paccayā    tayo
khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ   .pe.  sārammaṇaṃ ekaṃ
Khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     {12.2}   Sārammaṇañca  anārammaṇañca  dhammaṃ  paccayā  anārammaṇo
dhammo   uppajjati   nahetupaccayā:   sārammaṇe  khandhe  ca  mahābhūte ca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .  sārammaṇañca  anārammaṇañca
dhammaṃ   paccayā   sārammaṇo   ca   anārammaṇo   ca  dhammā  uppajjanti
nahetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo
khandhā  dve  khandhe  ...   sārammaṇe khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  dve khandhe ... Sārammaṇe khandhe  ca mahābhūte ca
paccayā kaṭattārūpaṃ. Saṅkhittaṃ.
     [13]  Nahetuyā  nava  naārammaṇe  tīṇi  naadhipatiyā nava naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
napurejāte  nava  napacchājāte  nava  naāsevane  nava  nakamme  cattāri
navipāke   nava   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne  cattāri
namagge   nava    nasampayutte   tīṇi  navippayutte  dve  nonatthiyā  tīṇi
novigate tīṇi.
     [14] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [15]  Nahetupaccayā  ārammaṇe  tīṇi ... Anantare tīṇi samanantare
tīṇi sahajāte nava. Saṅkhittaṃ. ... Magge tīṇi avigate nava.
                Nissayavāro paccayavārasadiso.
                       Saṃsaṭṭhavāro
     [16]  Sārammaṇaṃ   dhammaṃ   saṃsaṭṭho   sārammaṇo  dhammo  uppajjati
hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  .pe.
Dve khandhe saṃsaṭṭhā dve khandhā.
     [17]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   adhipatiyā   ekaṃ
sabbattha ekaṃ avigate ekaṃ.
     [18]   Sārammaṇaṃ   dhammaṃ   saṃsaṭṭho  sārammaṇo  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve   khandhe   ...   vicikicchāsahagate  uddhaccasahagate  khandhe  saṃsaṭṭho
moho. Saṅkhittaṃ.
     [19] Nahetuyā ekaṃ naadhipatiyā ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ  naāsevane  ekaṃ nakamme ekaṃ navipāke ekaṃ najhāne ekaṃ namagge
ekaṃ navippayutte ekaṃ.
     Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.
                       Pañhāvāro
     [20]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  hetupaccayena
paccayo:    sārammaṇā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhi   .   sārammaṇo   dhammo   anārammaṇassa   dhammassa
hetupaccayena   paccayo:   sārammaṇā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena   paccayo   paṭisandhi   .   sārammaṇo  dhammo  sārammaṇassa
Ca   anārammaṇassa   ca   dhammassa   hetupaccayena   paccayo:  sārammaṇā
hetū      sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
hetupaccayena paccayo paṭisandhi.
     [21]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati assādeti
abhinandati   taṃ   ārabbha   .pe.  domanassaṃ  uppajjati  pubbe  suciṇṇāni
...  jhānā  ...  ariyā gotrabhuṃ  vodānaṃ  paccavekkhanti  ariyā maggā
vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ   paccavekkhanti  pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti   sārammaṇe   khandhe   aniccato   .pe.   domanassaṃ
uppajjati    cetopariyāñāṇena   sārammaṇacittasamaṅgissa   cittaṃ   jānāti
ākāsānañcāyatanaṃ         viññāṇañcāyatanassa         ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa      sārammaṇā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa        pubbenivāsānussatiñāṇassa        yathākammupaga-
ñāṇassa      anāgataṃsañāṇassa      āvajjanāya      ārammaṇapaccayena
paccayo.
     {21.1}   Anārammaṇo   dhammo  sārammaṇassa  dhammassa  ārammaṇa-
paccayena    paccayo:    ariyā    nibbānaṃ    paccavekkhanti   nibbānaṃ
gotrabhussa   vodānassa    maggassa    phalassa   āvajjanāya   ārammaṇa-
paccayena   paccayo   cakkhuṃ  ...  vatthuṃ  aniccato   .pe.   domanassaṃ
uppajjati    dibbena   cakkhunā   rūpaṃ    passati   dibbāya   sotadhātuyā
Saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     anārammaṇā    khandhā    iddhividhañāṇassa     ceto-
pariyañāṇassa        pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [22]  Sārammaṇo   dhammo   sārammaṇassa   dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:   dānaṃ ...
Sīlaṃ  ...   uposathakammaṃ  ...  taṃ garuṃ   katvā  paccavekkhati  assādeti
abhinandati  taṃ  garuṃ  katvā   rāgo  uppajjati   diṭṭhi   uppajjati  .pe.
Pubbe   suciṇṇāni   ...  jhānā  vuṭṭhahitvā  jhānaṃ ...  ariyā  maggā
vuṭṭhahitvā   maggaṃ garuṃ  ...  phalaṃ garuṃ  ...  sārammaṇe khandhe garuṃ katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati
.pe.    sahajātādhipati:   sārammaṇā   adhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     {22.1}   Sārammaṇo   dhammo   anārammaṇassa   dhammassa  adhipati-
paccayena    paccayo:    sahajātādhipati:   sārammaṇā   adhipati   citta-
samuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena   paccayo  .  sārammaṇo  dhammo
sārammaṇassa   ca   anārammaṇassa   ca  dhammassa  adhipatipaccayena  paccayo:
sahajātādhipati:      sārammaṇā     adhipati     sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo   .  anārammaṇo
dhammo      sārammaṇassa      dhammassa     adhipatipaccayena     paccayo:
ārammaṇādhipati:   ariyā   nibbānaṃ   garuṃ  katvā  paccavekkhanti  nibbānaṃ
Gotrabhussa    vodānassa    maggassa   phalassa   adhipatipaccayena   paccayo
cakkhuṃ   ...   vatthuṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo uppajjati diṭṭhi uppajjati .pe.
     [23]    Sārammaṇo   dhammo   sārammaṇassa   dhammassa   anantara-
paccayena   paccayo:  purimā  purimā  sārammaṇā  .pe.  phalasamāpattiyā
anantarapaccayena     paccayo     .     samanantarapaccayena     paccayo:
sahajātapaccayena     paccayo:     satta    paṭiccavāre    sahajātasadisā
aññamaññapaccayena       paccayo:      paṭiccavāre      aññamaññasadisā
cha nissayapaccayena paccayo: satta paccayavāre nissayasadisā.
     [24]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  paññaṃ  patthanaṃ  kāyikaṃ  sukhaṃ  ...  kāyikaṃ dukkhaṃ
upanissāya   dānaṃ   deti   .pe.   samāpattiṃ   uppādeti  pāṇaṃ  hanati
.pe.   saṅghaṃ   bhindati   saddhā  ...  paññā   rāgo  .pe.  patthanā
kāyikaṃ   sukhaṃ  ...  kāyikaṃ  dukkhaṃ  saddhāya  rāgassa  patthanāya  kāyikassa
sukhassa    kāyikassa    dukkhassa    maggassa   phalasamāpattiyā   upanissaya-
paccayena paccayo.
     {24.1}     Anārammaṇo     dhammo     sārammaṇassa    dhammassa
upanissayapaccayena      paccayo:      ārammaṇūpanissayo      anantarūpa-
nissayo    pakatūpanissayo    .pe.     pakatūpanissayo:    utuṃ    ...
Bhojanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  samāpattiṃ  uppādeti
pāṇaṃ   hanati  saṅghaṃ  bhindati  utu  ...  bhojanaṃ  ...  senāsanaṃ  saddhāya
.pe.    patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
phalasamāpattiyā upanissayapaccayena paccayo.
     [25]  Anārammaṇo   dhammo   sārammaṇassa   dhammassa   purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:   cakkhuṃ  ...  vatthuṃ  aniccato   .pe.   domanassaṃ uppajjati
dibbena    cakkhunā    rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ   suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu sārammaṇānaṃ khandhānaṃ purejātapaccayena paccayo.
     [26]  Sārammaṇo  dhammo  anārammaṇassa dhammassa pacchājātapaccayena
paccayo: ekaṃ.
     [27]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  āsevanapaccayena
paccayo: ekaṃ.
     [28]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā  .   sahajātā:  sārammaṇā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena    paccayo   .  nānākhaṇikā:
sārammaṇā    cetanā   vipākānaṃ   khandhānaṃ   kammapaccayena  paccayo .
Sārammaṇo   dhammo   anārammaṇassa   dhammassa   kammapaccayena   paccayo:
Sahajātā    nānākhaṇikā   .   sahajātā:  sārammaṇā   cetanā  citta-
samuṭṭhānānaṃ    rūpānaṃ    kammapaccayena    paccayo   .   nānākhaṇikā:
sārammaṇā    cetanā    kaṭattārūpānaṃ    kammapaccayena    paccayo  .
Sārammaṇo    dhammo    sārammaṇassa   ca   anārammaṇassa   ca   dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
sārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:  sārammaṇā  cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [29]   Sārammaṇo   dhammo  sārammaṇassa  dhammassa  vipākapaccayena
paccayo: tīṇi.
     [30]   Sārammaṇo  dhammo  sārammaṇassa  dhammassa  āhārapaccayena
paccayo:    tīṇi   .    anārammaṇo   dhammo   anārammaṇassa   dhammassa
āhārapaccayena   paccayo:    kabaḷiṃkāro    āhāro   imassa  kāyassa
āhārapaccayena paccayo.
     [31]   Sārammaṇo    dhammo   sārammaṇassa   dhammassa   indriya-
paccayena   paccayo:   tīṇi   .   anārammaṇo   dhammo   anārammaṇassa
dhammassa    indriyapaccayena    paccayo:    rūpajīvitindriyaṃ   kaṭattārūpānaṃ
indriyapaccayena    paccayo    .    anārammaṇo   dhammo   sārammaṇassa
dhammassa    indriyapaccayena    paccayo:    cakkhundriyaṃ    cakkhuviññāṇassa
kāyindriyaṃ   kāyaviññāṇassa  indriyapaccayena  paccayo  .  sārammaṇo  ca
Anārammaṇo    ca    dhammā    sārammaṇassa   dhammassa   indriyapaccayena
paccayo:      cakkhundriyañca     cakkhuviññāṇañca     cakkhuviññāṇasahagatānaṃ
khandhānaṃ    indriyapaccayena    paccayo    kāyindriyañca   kāyaviññāṇañca
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
     [32]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  jhānapaccayena
paccayo:    tīṇi    maggapaccayena    paccayo:   tīṇi   sampayuttapaccayena
paccayo: ekaṃ.
     [33]   Sārammaṇo   dhammo   anārammaṇassa   dhammassa  vippayutta-
paccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  anārammaṇo
dhammo   sārammaṇassa   dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ
purejātaṃ   .    sahajātaṃ:   paṭisandhikkhaṇe   vatthu  sārammaṇānaṃ  khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo.
     [34]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  atthipaccayena
paccayo:   sārammaṇo   eko   khandho  tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo  dve  khandhā  ...  paṭisandhi  .  sārammaṇo dhammo anārammaṇassa
dhammassa   atthipaccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Sārammaṇo    dhammo    sārammaṇassa   ca   anārammaṇassa   ca   dhammassa
atthipaccayena    paccayo:    paṭiccasadisaṃ    .    anārammaṇo    dhammo
anārammaṇassa    dhammassa    atthipaccayena    paccayo:    ekaṃ  mahābhūtaṃ
Yāva   asaññasattā   .   anārammaṇo   dhammo   sārammaṇassa   dhammassa
atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
vatthu   sārammaṇānaṃ   khandhānaṃ    atthipaccayena  paccayo   .  purejātaṃ:
cakkhuṃ  ...  vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu    sārammaṇānaṃ
khandhānaṃ atthipaccayena paccayo.
     {34.1}  Sārammaṇo   ca   anārammaṇo   ca   dhammā sārammaṇassa
dhammassa  atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ   .   sahajāto:
cakkhuviññāṇasahagato     eko    khandho    ca   cakkhāyatanañca   tiṇṇannaṃ
khandhānaṃ   atthipaccayena  paccayo  dve  khandhā  ...  kāyaviññāṇasahagato
eko    khandho    ca   kāyāyatanañca   tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo  dve  khandhā  ...  sārammaṇo  eko khandho ca vatthu ca tiṇṇannaṃ
khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi.
     {34.2}  Sārammaṇo   ca   anārammaṇo  ca  dhammā  anārammaṇassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ indriyaṃ.
Sahajātā:  sārammaṇā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena  paccayo  paṭisandhi  .  pacchājātā:  sārammaṇā  khandhā  ca
kabaḷiṃkāro  āhāro  ca imassa kāyassa atthipaccayena paccayo pacchājātā:
Sārammaṇā   khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ  atthipaccayena
paccayo.
     [35]  Hetuyā  tīṇi  ārammaṇe  dve  adhipatiyā cattāri anantare
ekaṃ   samanantare  ekaṃ  sahajāte  satta  aññamaññe  cha  nissaye  satta
upanissaye   dve  purejāte  ekaṃ  pacchājāte  ekaṃ  āsevane ekaṃ
kamme  tīṇi   vipāke   tīṇi  āhāre  cattāri  indriye  cha jhāne tīṇi
magge  tīṇi  sampayutte  ekaṃ  vippayutte  dve  atthiyā  satta  natthiyā
ekaṃ vigate ekaṃ avigate satta.
     [36]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
kammapaccayena   paccayo:   .  sārammaṇo  dhammo  anārammaṇassa  dhammassa
sahajātapaccayena   paccayo:   pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:   .  sārammaṇo  dhammo   sārammaṇassa   ca   anārammaṇassa  ca
dhammassa    sahajātapaccayena    paccayo:   kammapaccayena   paccayo:  .
Anārammaṇo     dhammo     anārammaṇassa     dhammassa   sahajātapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {36.1}     Anārammaṇo     dhammo     sārammaṇassa    dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena     paccayo:     purejātapaccayena    paccayo:   .
Sārammaṇo    ca    anārammaṇo    ca   dhammā   sārammaṇassa   dhammassa
sahajātapaccayena     paccayo:     purejātapaccayena    paccayo:    .
Sārammaṇo    ca    anārammaṇo   ca   dhammā   anārammaṇassa   dhammassa
sahajātapaccayena       paccayo:      pacchājātapaccayena      paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [37]   Nahetuyā   satta  naārammaṇe  satta  .pe.  nasamanantare
satta   nasahajāte   cha   naaññamaññe   cha   nanissaye   cha  naupanissaye
satta    napurejāte    satta   napacchājāte   satta   .pe.   namagge
satta    nasampayutte   cha   navippayutte   pañca   noatthiyā    cattāri
nonatthiyā satta novigate satta noavigate cattāri.
     [38]  Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  .pe.
Nasamanantare    tīṇi   naaññamaññe   ekaṃ   naupanissaye   tīṇi    .pe.
Namagge   tīṇi   nasampayutte   ekaṃ  navippayutte  ekaṃ  nonatthiyā  tīṇi
novigate tīṇi.
     [39]   Nahetupaccayā  ārammaṇe  dve  ...  adhipatiyā  cattāri
anantare ekaṃ. Anulomamātikā kātabbā. ... Avigate satta.
                    Sārammaṇadukaṃ niṭṭhitaṃ.
                           ----------
                           Cittadukaṃ
                         paṭiccavāro
     [40]  Cittaṃ  dhammaṃ  paṭicca  nocitto dhammo uppajjati hetupaccayā:
cittaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  paṭisandhik-
khaṇe  cittaṃ  paṭicca  sampayuttakā  khandhā  kaṭattā  ca  rūpaṃ  .  nocittaṃ
dhammaṃ   paṭicca  nocitto  dhammo  uppajjati  hetupaccayā:  nocittaṃ  ekaṃ
khandhaṃ   paṭicca  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
eko   khandho   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   khandhe  paṭicca
vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  .pe.  nocittaṃ dhammaṃ
paṭicca  citto  dhammo  uppajjati  hetupaccayā:  nocitte  khandhe  paṭicca
cittaṃ   paṭisandhikkhaṇe   nocitte   khandhe   paṭicca   cittaṃ  paṭisandhikkhaṇe
vatthuṃ paṭicca cittaṃ.
     {40.1}  Nocittaṃ  dhammaṃ  paṭicca  citto   ca nocitto  ca  dhammā
uppajjanti   hetupaccayā:   nocittaṃ   ekaṃ  khandhaṃ  paṭicca  dve  khandhā
cittañca    cittasamuṭṭhānañca    rūpaṃ    dve  khandhe  ...  paṭisandhikkhaṇe
nocittaṃ   ekaṃ   khandhaṃ  paṭicca  dve  khandhā  cittañca  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   eko   khandho   cittañca   kaṭattā   ca  rūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   cittañca   sampayuttakā   ca   khandhā .
Cittañca    nocittañca    dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
Hetupaccayā:   nocittaṃ   ekaṃ   khandhañca  cittañca  paṭicca  dve  khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  nocittaṃ  ekaṃ
khandhañca   cittañca  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe
... Paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā.
     [41]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo  uppajjati ārammaṇa-
paccayā:   cittaṃ   paṭicca   sampayuttakā   khandhā  paṭisandhikkhaṇe  .pe.
Nocittaṃ   dhammaṃ   paṭicca   nocitto  dhammo  uppajjati  ārammaṇapaccayā:
nocittaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ  paṭicca  khandhā  .  nocittaṃ  dhammaṃ  paṭicca  citto  dhammo uppajjati
ārammaṇapaccayā:    nocitte    khandhe   paṭicca   cittaṃ   paṭisandhikkhaṇe
nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ.
     {41.1}  Nocittaṃ   dhammaṃ   paṭicca  citto  ca  nocitto ca dhammā
uppajjanti  ārammaṇapaccayā:  nocittaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā
cittañca  dve  khandhe  paṭicca  ...  paṭisandhikkhaṇe  nocittaṃ  ekaṃ  khandhaṃ
paṭicca   dve   khandhā   cittañca   dve  khandhe ... Paṭisandhikkhaṇe vatthuṃ
paṭicca   cittañca   sampayuttakā   ca   khandhā  .   cittañca   nocittañca
dhammaṃ   paṭicca   nocitto   dhammo  uppajjati  ārammaṇapaccayā:  nocittaṃ
ekaṃ  khandhañca  cittañca  paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe
cittañca vatthuñca paṭicca nocittā khandhā. Saṅkhittaṃ.
     [42]  Hetuyā  pañca  ārammaṇe  pañca  adhipatiyā  pañca anantare
pañca   samanantare   pañca   sahajāte   pañca  aññamaññe  pañca  nissaye
pañca  upanissaye  pañca  purejāte  pañca  āsevane  pañca  kamme pañca
vipāke  pañca  āhāre  pañca  indriye  pañca  jhāne pañca magge pañca
sampayutte  pañca  vippayutte  pañca  atthiyā  pañca  natthiyā  pañca vigate
pañca avigate pañca.
     [43]  Cittaṃ  dhammaṃ  paṭicca nocitto dhammo uppajjati nahetupaccayā:
ahetukaṃ    cittaṃ    paṭicca    sampayuttakā    khandhā    cittasamuṭṭhānañca
rūpaṃ    ahetukapaṭisandhikkhaṇe     cittaṃ     vicikicchāsahagataṃ   uddhaccasahagataṃ
cittaṃ   paṭicca   vicikicchāsahagato   uddhaccasahagato   moho   .  nocittaṃ
dhammaṃ    paṭicca    nocitto   dhammo  uppajjati  nahetupaccayā:  ahetukaṃ
nocittaṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve  khandhe   ...  ahetukapaṭisandhi  yāva  asaññasattā  vicikicchāsahagate
uddhaccasahagate     khandhe    paṭicca    vicikicchāsahagato   uddhaccasahagato
moho.
     {43.1}   Nocittaṃ   dhammaṃ   paṭicca   citto   dhammo   uppajjati
nahetupaccayā:   ahetuke   nocitte   khandhe   paṭicca  cittaṃ  ahetuka-
paṭisandhikkhaṇe   nocitte   khandhe   paṭicca   cittaṃ  ahetukapaṭisandhikkhaṇe
vatthuṃ  paṭicca  cittaṃ  .  nocittaṃ  dhammaṃ  paṭicca  citto  ca  nocitto  ca
dhammā   uppajjanti   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ   khandhaṃ
Paṭicca   dve   khandhā   cittañca   cittasamuṭṭhānañca   rūpaṃ   dve khandhe
.pe.   ahetukapaṭisandhikkhaṇe   vatthuṃ   paṭicca   cittañca  sampayuttakā  ca
khandhā.
     {43.2}   Cittañca   nocittañca   dhammaṃ  paṭicca  nocitto  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ  khandhañca  cittañca
paṭicca  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Ahetuka-
paṭisandhikkhaṇe    nocittaṃ    ekaṃ     khandhañca   cittañca  paṭicca  dve
khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ... Ahetukapaṭisandhikkhaṇe cittañca
vatthuñca    paṭicca    nocittā   khandhā   vicikicchāsahagataṃ   uddhaccasahagataṃ
cittañca   sampayuttake   ca   khandhe   paṭicca  vicikicchāsahagato  uddhacca-
sahagato moho.
     [44]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati naārammaṇa-
paccayā:  cittaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  nocittaṃ  dhammaṃ
paṭicca    nocitto    dhammo   uppajjati   naārammaṇapaccayā:  nocitte
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi  yāva  asaññasattā  .
Cittañca    nocittañca    dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
naārammaṇapaccayā:    cittañca   sampayuttake   ca  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ   cittañca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   cittañca   sampayuttake   ca   khandhe   paṭicca  kaṭattārūpaṃ
cittañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [45]   Nocittaṃ   dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
Naadhipatipaccayā:      pañca      .      naanantarapaccayā:      .pe.
Naupanissayapaccayā: tīṇi.
     [46]  Cittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati napurejāta-
paccayā:   arūpe   cittaṃ   paṭicca   sampayuttakā  khandhā  cittaṃ  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   cittaṃ   paṭicca  sampayuttakā  khandhā
kaṭattā  ca  rūpaṃ  .   nocittaṃ  dhammaṃ  paṭicca  nocitto  dhammo uppajjati
napurejātapaccayā:  arūpe  nocittaṃ  ekaṃ  khandhaṃ  paṭicca dve khandhā dve
khandhe  .pe.  nocitte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhi yāva
asaññasattā   .   nocittaṃ   dhammaṃ   paṭicca   citto   dhammo  uppajjati
napurejātapaccayā:  arūpe  nocitte  khandhe  paṭicca  cittaṃ  paṭisandhikkhaṇe
vatthuṃ paṭicca cittaṃ.
     {46.1}  Nocittaṃ   dhammaṃ   paṭicca   citto  ca nocitto ca dhammā
uppajjanti   napurejātapaccayā:    arūpe   nocittaṃ  ekaṃ  khandhaṃ  paṭicca
dve    khandhā    cittañca    paṭisandhikkhaṇe   vatthuṃ    paṭicca   cittañca
sampayuttakā  ca  khandhā  .  cittañca  nocittañca  dhammaṃ  paṭicca  nocitto
dhammo   uppajjati   napurejātapaccayā:   arūpe  nocittaṃ  ekaṃ  khandhañca
cittañca  paṭicca  dve  khandhā dve khandhe ... Nocitte khandhe ca cittañca
paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  cittañca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe    cittañca    vatthuñca   paṭicca   nocittā  khandhā
paṭisandhikkhaṇe   cittañca   sampayuttake   khandhe   ca   paṭicca  kaṭattārūpaṃ
Cittañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ   .  napacchājātapaccayā:
naāsevanapaccayā:.
     [47]  Cittaṃ  dhammaṃ  paṭicca nocitto dhammo uppajjati nakammapaccayā:
cittaṃ  paṭicca  sampayuttakā  cetanā  .  nocittaṃ  dhammaṃ  paṭicca  nocitto
dhammo   uppajjati  nakammapaccayā:  nocitte  khandhe  paṭicca  sampayuttakā
cetanā  bāhiraṃ ...  āhārasamuṭṭhānaṃ ...  utusamuṭṭhānaṃ ... .  Cittañca
nocittañca   dhammaṃ   paṭicca   nocitto  dhammo  uppajjati  nakammapaccayā:
nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā. Saṅkhittaṃ.
     [48]  Nahetuyā  pañca  naārammaṇe tīṇi naadhipatiyā pañca naanantare
tīṇi   nasamantare   tīṇi  naaññamaññe  tīṇi  naupanissaye  tīṇi  napurejāte
pañca   napacchājāte   pañca  naāsevane   pañca  nakamme  tīṇi navipāke
pañca   naāhāre   ekaṃ  naindriye   ekaṃ  najhāne pañca namagge pañca
nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi.
     [49] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca.
                        Saṅkhittaṃ.
     [50]   Nahetupaccayā    ārammaṇe  pañca  ...  anantare  pañca
sabbattha pañca magge tīṇi avigate pañca.
                Sahajātavāro paṭiccavārasadiso.
                       Paccayavāro
     [51]  Cittaṃ  dhammaṃ  paccayā nocitto dhammo uppajjati hetupaccayā:
cittaṃ   paccayā   sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhi .
Nocittaṃ   dhammaṃ   paccayā   nocitto   dhammo   uppajjati  hetupaccayā:
nocittaṃ  ekaṃ  khandhaṃ  paccayā  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   .pe.   paṭisandhi   yāva   mahābhūtā  vatthuṃ   paccayā  nocittā
khandhā  .  nocittaṃ   dhammaṃ   paccayā   citto   dhammo  uppajjati hetu-
paccayā:   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ   paccayā  cittaṃ
paṭisandhikkhaṇe   nocitte   khandhe   paccayā   cittaṃ  paṭisandhikkhaṇe  vatthuṃ
paccayā cittaṃ.
     {51.1}  Nocittaṃ   dhammaṃ   paccayā  citto  ca nocitto ca dhammā
uppajjanti   hetupaccayā:  nocittaṃ   ekaṃ   khandhaṃ   paccayā dve khandhā
cittañca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  vatthuṃ paccayā cittañca
sampayuttakā   ca    khandhā  paṭisandhikkhaṇe  nocittaṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittañca  kaṭattā  ca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ  paccayā  cittañca  sampayuttakā  ca  khandhā  .  cittañca  nocittañca
dhammaṃ   paccayā   nocitto   dhammo   uppajjati   hetupaccayā:  nocittaṃ
ekaṃ   khandhañca   cittañca   paccayā  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ
dve  khandhe  ...  cittañca  vatthuñca  paccayā nocittā khandhā paṭisandhik-
khaṇe   nocittaṃ   ekaṃ   khandhañca   cittañca   paccayā   dve   khandhā
Kaṭattā   ca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  cittañca  vatthuñca
paccayā nocittā khandhā.
     [52]   Cittaṃ    dhammaṃ   paccayā   nocitto   dhammo   uppajjati
ārammaṇapaccayā:    ekaṃ   paṭiccasadisaṃ   .   nocittaṃ   dhammaṃ   paccayā
nocitto    dhammo    uppajjati    ārammaṇapaccayā:    nocittaṃ   ekaṃ
khandhaṃ   paccayā   dve   khandhā   dve   khandhe   .pe.  paṭisandhikkhaṇe
vatthuṃ    paccayā    nocittā    khandhā   cakkhāyatanaṃ   paccayā   cakkhu-
viññāṇasahagatā     khandhā     kāyāyatanaṃ     paccayā    kāyaviññāṇa-
sahagatā khandhā vatthuṃ paccayā nocittā khandhā.
     {52.1}   Nocittaṃ   dhammaṃ   paccayā   citto   dhammo  uppajjati
ārammaṇapaccayā:   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ   paccayā
cittaṃ   paṭisandhikkhaṇe   nocitte   khandhe   paccayā  cittaṃ  paṭisandhikkhaṇe
vatthuṃ   paccayā   cittaṃ   cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ  kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ  .  nocittaṃ  dhammaṃ  paccayā  citto  ca  nocitto
ca  dhammā  uppajjanti  ārammaṇapaccayā:  nocittaṃ   ekaṃ  khandhaṃ  paccayā
dve  khandhā  cittañca  dve khandhe ... Vatthuṃ paccayā cittañca sampayuttakā
ca   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā   cittañca  sampayuttakā   ca
khandhā    cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ  sampayuttakā   ca   khandhā
kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ  sampayuttakā  ca  khandhā  .  cittañca
nocittañca  dhammaṃ  paccayā  nocitto  dhammo  uppajjati  ārammaṇapaccayā:
Nocittaṃ   ekaṃ   khandhañca  cittañca  paccayā dve khandhā dve khandhe ...
Cittañca   vatthuñca    paccayā   nocittā  khandhā  paṭisandhikkhaṇe  cittañca
vatthuñca    paccayā   nocittā   khandhā   cakkhāyatanañca   cakkhuviññāṇañca
paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... Saṅkhittaṃ.
     [53]  Hetuyā   pañca   ārammaṇe  pañca  adhipatiyā pañca sabbattha
pañca avigate pañca.
     [54]  Cittaṃ  dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā:
ahetukaṃ    cittaṃ   paccayā   sampayuttakā   khandhā  cittasamuṭṭhānañca  rūpaṃ
ahetukapaṭisandhikkhaṇe    vicikicchāsahagataṃ    uddhaccasahagataṃ   cittaṃ   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .   nocittaṃ  dhammaṃ  paccayā
nocitto  dhammo  uppajjati  nahetupaccayā:  ahetukaṃ  nocittaṃ  ekaṃ khandhaṃ
paccayā  dve  khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi
yāva   asaññasattā   cakkhāyatanaṃ   paccayā   cakkhuviññāṇasahagatā   khandhā
kāyāyatanaṃ  paccayā  kāyaviññāṇasahagatā  khandhā  vatthuṃ  paccayā  ahetukā
nocittā   khandhā   vicikicchāsahagate  uddhaccasahagate  khandhe  ca  vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.
     {54.1}  Nocittaṃ   dhammaṃ   paccayā   citto   dhammo   uppajjati
nahetupaccayā:    ahetuke   nocitte   khandhe   paccayā   cittaṃ  vatthuṃ
paccayā    cittaṃ   ahetukapaṭisandhi   .pe.   ahetukapaṭisandhikkhaṇe   vatthuṃ
Paccayā     cittaṃ     cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ
paccayā   .pe.  nocittaṃ  dhammaṃ  paccayā   citto   ca   nocitto   ca
dhammā   uppajjanti   nahetupaccayā:   ahetukaṃ   nocittaṃ   ekaṃ   khandhaṃ
paccayā   dve   khandhā   cittañca   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
.pe.   vatthuṃ  paccayā  cittañca  sampayuttakā  ca  khandhā  ahetukapaṭisandhi
.pe.    ahetukapaṭisandhikkhaṇe   vatthuṃ   paccayā   cittañca   sampayuttakā
ca   khandhā   cakkhāyatanaṃ   paccayā   .pe.  kāyāyatanaṃ  .pe.  cittañca
nocittañca    dhammaṃ   paccayā   nocitto   dhammo   uppajjati   nahetu-
paccayā:   ahetukaṃ   nocittaṃ   ekaṃ  khandhañca  cittañca  paccayā  dve
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  .pe.  cittañca  vatthuñca
paccayā    nocittā   khandhā   ahetukapaṭisandhikkhaṇe   cittañca   vatthuñca
paccayā    nocittā   khandhā   cakkhāyatanañca   cakkhuviññāṇañca   paccayā
cakkhuviññāṇasahagatā    khandhā    kāyāyatanañca   .pe.   vicikicchāsahagate
uddhaccasahagate   khandhe  ca  cittañca  paccayā  vicikicchāsahagato  uddhacca-
sahagato moho. Saṅkhittaṃ.
     [55]   Nahetuyā   pañca   naārammaṇe   tīṇi   naadhipatiyā  pañca
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye      tīṇi    napurejāte    pañca    napacchājāte    pañca
naāsevane   pañca   nakamme   tīṇi   navipāke  pañca  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   pañca   namagge   pañca  nasampayutte  tīṇi
Navippayutte pañca nonatthiyā tīṇi novigate tīṇi.
     [56] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca.
                        Saṅkhittaṃ.
     [57]   Nahetupaccayā   ārammaṇe   pañca  ...  anantare  pañca
sabbattha pañca magge tīṇi avigate pañca.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 1-29. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=1&items=57              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=1&items=57&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=1&items=57              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=1&items=57              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :