Pañhāvāro
[170] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
hetupaccayena paccayo: cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi .
Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa hetupaccayena
paccayo: cittasamuṭṭhānā hetū cittassa hetupaccayena paccayo
paṭisandhikkhaṇe cittasamuṭṭhānā hetū cittassa kaṭattā ca rūpānaṃ
hetupaccayena paccayo . cittasamuṭṭhāno dhammo cittasamuṭṭhānassa
ca nocittasamuṭṭhānassa ca dhammassa hetupaccayena paccayo:
cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
[171] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
ārammaṇapaccayena paccayo: cittasamuṭṭhāne khandhe ārabbha
cittasamuṭṭhānā khandhā uppajjanti . mūlaṃ kātabbaṃ cittasamuṭṭhāne
Khandhe ārabbha cittaṃ uppajjati . mūlaṃ kātabbaṃ cittasamuṭṭhāne
khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti.
{171.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ
gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena
paccayo cakkhuṃ ... vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato vipassati
.pe. assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena
cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena
nocittasamuṭṭhānacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ ...
Ākiñcaññāyatanaṃ ... rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ...
Nocittasamuṭṭhānā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
{171.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti paṭhamagamanasadisaṃ
cakkhuṃ ... Vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato .pe. domanassaṃ
uppajjati dibbena cakkhunā rūpaṃ passati. Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ... nocittasamuṭṭhānā khandhā iddhividhañāṇassa
cetopariyañāṇassa pubbenivāsānussatiñāṇassa .pe. anāgataṃsañāṇassa
Āvajjanāya ārammaṇapaccayena paccayo.
{171.3} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta-
samuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ
paccavekkhanti paṭhamagamanasadisaṃ nocittasamuṭṭhāne khandhe aniccato
vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca sampayuttakā
ca khandhā uppajjanti dibbena cakkhunā ... rūpāyatanaṃ cakkhuviññāṇassa
sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ ... nocittasamuṭṭhānā khandhā
iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa .pe.
Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. Cittasamuṭṭhāno
ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena
paccayo: tīṇi ārabbha kātabbā.
[172] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: cittasamuṭṭhānā
khandhe garuṃ katvā cittasamuṭṭhāne khandhā uppajjanti . sahajātādhipati:
cittasamuṭṭhānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo . tīṇipi ārammaṇādhipatipi sahajātādhipatipi
kātabbā . nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe.
Nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ
katvā cittaṃ uppajjati.
{172.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati:
ariyā nibbānaṃ garuṃ katvā .pe. nocittasamuṭṭhāne khandhe garuṃ katvā
assādeti abhinandati rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati:
nocittasamuṭṭhānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo . nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa
ca nocittasamuṭṭhānassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati:
ariyā nibbānaṃ garuṃ katvā .pe. Nocittasamuṭṭhāne khandhe garuṃ katvā .pe.
Cittañca sampayuttakā ca khandhā uppajjanti . cittasamuṭṭhāno ca
nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati tīṇi ārammaṇādhipatiyeva.
[173] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
anantarapaccayena paccayo: tīṇi vuṭṭhānaṃ natthi . nocittasamuṭṭhāno
dhammo nocittasamuṭṭhānassa dhammassa anantarapaccayena paccayo:
purimaṃ purimaṃ cittaṃ pacchimassa .pe. nirodhā vuṭṭhahantassa nevasaññā-
nāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo . itare
dve gaṇanā imassa sadisāyeva kātabbā . cittasamuṭṭhāno ca
Nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa anantara-
paccayena paccayo: tīṇi kātabbā vuṭṭhānaṃ natthi.
[174] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
sahajātapaccayena paccayo: paṭiccasadisaṃ . aññamaññapaccayena
paccayo: paṭiccasadisaṃ. Nissayapaccayena paccayo: paccayasadisaṃ.
[175] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: tīṇi pañhā kātabbā .
Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa upanissaya-
paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... Bhojanaṃ ... Senāsanaṃ ...
Cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... Bhojanaṃ ...
Senāsanaṃ ... Cittaṃ cittassa upanissayapaccayena paccayo.
{175.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... Bhojanaṃ ... Senāsanaṃ ...
Cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... Bhojanaṃ ...
Senāsanaṃ ... cittaṃ saddhāya .pe. maggassa phalasamāpattiyā
upanissayapaccayena paccayo . nocittasamuṭṭhāno dhammo citta-
samuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa upanissaya-
paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
Pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... bhojanaṃ ...
Senāsanaṃ ... cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu
... bhojanaṃ ... senāsanaṃ ... Cittaṃ cittasamuṭṭhānānaṃ khandhānaṃ cittassa
ca upanissayapaccayena paccayo . cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca dhammā cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo:
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: tīṇi.
[176] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejāta-
paccayena paccayo: ārammaṇapurejātaṃ: cittasamuṭṭhāne rūpe .pe.
Phoṭṭhabbe aniccato vipassati .pe. domanassaṃ uppajjati dibbena
cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ
cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ
kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
{176.1} Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
purejātapaccayena paccayo: ārammaṇapurejātaṃ cittasamuṭṭhāne rūpe
.pe. phoṭṭhabbe aniccato vipassati .pe. assādeti abhinandati
taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya
sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ
kāyaviññāṇassa purejātapaccayena paccayo . cittasamuṭṭhāno dhammo
Cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ: cittasamuṭṭhāne rūpe .pe. phoṭṭhabbe
aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca
sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati
dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa
sampayuttakānañca khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ
....
{176.2} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. Ārammaṇa-
purejātaṃ: cakkhuṃ .pe. Vatthuṃ ... kāyaṃ ... rūpe .pe. phoṭṭhabbe
aniccato .pe. taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ
passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ ... vatthu cittassa purejātapaccayena paccayo .
Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejāta-
paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa-
purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti
rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ... .
Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ
kāyāyatanaṃ ... vatthu cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena
Paccayo.
{176.3} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta-
samuṭṭhānassa ca dhammassa purecātapaccayena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ aniccato .pe. taṃ
ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā
... dibbāya sotadhātuyā ... Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca
khandhānaṃ phoṭṭhabbāyatanaṃ ... . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
sampayuttakānañca khandhānaṃ kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo . Cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca dhammā cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ vatthupurejātaṃ.
{176.4} Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṃ
khandhānaṃ purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca
... cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ
khandhānaṃ cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca ... .
Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa
dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa purejātapaccayena
paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca ... cittasamuṭṭhānaṃ
rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa cittasamuṭṭhānaṃ
phoṭṭhabbāyatanañca kāyāyatanañca ....
{176.5} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejāta-
paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . citta-
samuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca
vatthu ca ... cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhu-
viññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena
paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca ....
[177] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
pacchājātapaccayena paccayo: pacchājātā: cittasamuṭṭhānā khandhā
purejātassa imassa cittasamuṭṭhānassa kāyassa pacchājātapaccayena
paccayo iminākāreneva pacchājāto vitthāretabbo .
Āsevanapaccayena paccayo: nava.
[178] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā:
cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasamuṭṭhānā cetanā
vipākānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo .
Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā . sahajātā: cittasamuṭṭhānā cetanā
Cittassa kammapaccayena paccayo . nānākhaṇikā: cittasamuṭṭhānā
cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena
paccayo . cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta-
samuṭṭhānassa ca dhammassa kammapaccayena paccayo: sahajātā
nānākhaṇikā . sahajātā: cittasamuṭṭhānā cetanā sampayuttakānaṃ
khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena
paccayo . nānākhaṇikā: cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ
cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo.
[179] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
vipākapaccayena paccayo: nava.
[180] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
āhārapaccayena paccayo: cittasamuṭṭhānā āhārā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo
paṭisandhi . mūlaṃ kātabbaṃ cittasamuṭṭhānā āhārā cittassa
āhārapaccayena paccayo paṭisandhikkhaṇe cittasamuṭṭhāno kabaḷiṃkāro
āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena
paccayo . mūlaṃ kātabbaṃ cittasamuṭṭhānā āhārā sampayuttakānaṃ
khandhānaṃ cittassa ca cittasamuṭṭhānañca rūpānaṃ āhārapaccayena
paccayo paṭisandhi.
{180.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa
dhammassa āhārapaccayena paccayo: paṭisandhikkhaṇe nocittasamuṭṭhānā
Āhārā kaṭattārūpānaṃ āhārapaccayena paccayo nocittasamuṭṭhāno
kabaḷiṃkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhāra-
paccayena paccayo . mūlaṃ kātabbaṃ nocittasamuṭṭhānā āhārā
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena
paccayo paṭisandhi . mūlaṃ kātabbaṃ paṭisandhikkhaṇe nocittasamuṭṭhānā
āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena
paccayo.
{180.2} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo: cittasamuṭṭhānā
ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhi .
Mūlaṃ kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā
ca āhārā kaṭattārūpānaṃ āhārapaccayena paccayo cittasamuṭṭhāno
ca nocittasamuṭṭhāno ca kabaḷiṃkāro āhāro imassa nocittasamuṭṭhānassa
kāyassa āhārapaccayena paccayo . mūlaṃ kātabbaṃ paṭisandhikkhaṇe
cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo.
[181] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
indriyapaccayena paccayo: tīṇi . nocittasamuṭṭhāno dhammo nocitta-
samuṭṭhānassa dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe
Nocittasamuṭṭhānā indriyā kaṭattārūpānaṃ indriyapaccayena
paccayo paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ
kāyaviññāṇassa rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena
paccayo . mūlaṃ kātabbaṃ nocittasamuṭṭhānā indriyā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo
paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ
kāyindriyaṃ ... . mūlaṃ kātabbaṃ paṭisandhikkhaṇe nocittasamuṭṭhānā
indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena
paccayo cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya-
paccayena paccayo kāyindriyaṃ ....
{181.1} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo: cittasamuṭṭhānā
ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe
cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ
kāyindriyañca sukhindriyañca kāyindriyañca dukkhindriyañca
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo . mūlaṃ
kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca
indriyā kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca
upekkhindriyañca cakkhuviññāṇassa kāyindriyaṃ ... . mūlaṃ kātabbaṃ
paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā
Sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo
cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca
khandhānaṃ indriyapaccayena paccayo kāyindriyañca ... . jhānapaccayena
paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena
paccayo: pañca.
[182] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayutta-
paccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno
dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ
pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe saṅkhittaṃ . Cittasamuṭṭhāno dhammo
cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena
paccayo: pacchājātaṃ. Saṅkhittaṃ.
{182.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa
dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ.
Sahajātaṃ: paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena
paccayo cittaṃ vatthussa vatthu cittassa vippayuttapaccayena paccayo.
Purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa
vatthu cittassa vippayuttapaccayena paccayo . pacchājātā: nocitta-
samuṭṭhānā khandhā purejātassa imassa nocittasamuṭṭhānassa kāyassa
vippayuttapaccayena paccayo . nocittasamuṭṭhāno dhammo citta-
samuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ
Pacchājātaṃ. Saṅkhittaṃ.
{182.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca
nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ
purejātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca dhammā cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo:
sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca dhammā nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo:
sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa
vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
[183] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ .
Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . saṅkhittaṃ .
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca
dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .
Saṅkhittaṃ . nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ
indriyaṃ . saṅkhittaṃ . nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa
dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .
Saṅkhittaṃ.
{183.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca
nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ
purejātaṃ pacchājātaṃ āhāraṃ . saṅkhittaṃ . cittasamuṭṭhāno ca
nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa atthi-
paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajāto:
cakkhuviññāṇasahagato eko khandho ... Saṅkhittaṃ.
{183.2} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ
purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: cakkhuviññāṇa-
sahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena
paccayo kāyaviññāṇasahagatā ... . sahajātā: cittasamuṭṭhānā ...
Paccayavārasadisā paṭisandhipi pavattipi kātabbā sabbesampi pañhānaṃ .
Pacchājātā: cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa
nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā:
cittasamuṭṭhānā khandhā ca cittañca kabaḷiṃkāro āhāro ca imassa
nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā:
cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ
atthipaccayena paccayo.
{183.3} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajāto:
cakkhuviññāṇasahagato ... saṅkhittaṃ . paccayavāro sahajātavārasadiso
Sahajātapadā sabbe kātabbā . natthipaccayena paccayo:
vigatapaccayena paccayo: avigatapaccayena paccayo:.
[184] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava
samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye
nava purejāte nava pacchājāte nava āsevane nava kamme tīṇi vipāke nava
sabbattha nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca
vippayutte nava .pe. Avigate nava.
[185] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇa-
paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:
kammapaccayena paccayo: . cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta-
paccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo:.
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta-
paccayena paccayo: kammapaccayena paccayo:.
{185.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa
Ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo: . nocittasamuṭṭhāno
dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajāta-
paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:
pacchājātapaccayena paccayo:.
{185.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta-
samuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā-
jātapaccayena paccayo: . Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā-
jātapaccayena paccayo:.
{185.3} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocitta-
samuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā-
jātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca
nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta-
paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena
Paccayo: pacchājātapaccayena paccayo:.
[186] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava.
[187] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naaññamaññe dve naupanissaye tīṇi namagge
tīṇi nasampayutte dve navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[188] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava .
Anulomagaṇanā kātabbā. ... Avigate nava.
Cittasamuṭṭhānadukaṃ niṭṭhitaṃ.
------------------
The Pali Tipitaka in Roman Character Volume 43 page 95-112.
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=170&items=19
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=170&items=19&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=170&items=19
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=170&items=19
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=170
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]