Nasanidassanattikanahetuduke sanidassanattikahetudukaṃ
[693] Nasanidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassana-
appaṭigho hetu dhammo uppajjati hetupaccayā: . naanidassanasappaṭighaṃ
nahetuṃ dhammaṃ paṭicca anidassanaappaṭigho hetu dhammo uppajjati
hetupaccayā:.
[694] Hetuyā tīṇi.
[695] Nasanidassanasappaṭighaṃ nanahetuṃ dhammaṃ paṭicca sanidassana-
sappaṭigho nahetu dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ
nahetuṃ dhammaṃ paṭicca anidassanasappaṭigho nahetu dhammo uppajjati
hetupaccayā: . nahetunanahetuovattā tīṇi mūlāni ekavīsati pañhā
kātabbā.
Nasanidassanattikanasahetuduke sanidassanattikasahetukadukaṃ
[696] Nasanidassanasappaṭighaṃ nasahetukaṃ dhammaṃ paṭicca anidassana-
appaṭigho sahetuko dhammo uppajjati hetupaccayā: . naanidassana-
sappaṭighaṃ nasahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho sahetuko
dhammo uppajjati hetupaccayā:.
[697] Hetuyā tīṇi.
[698] Nasanidassanasappaṭighaṃ naahetukaṃ dhammaṃ paṭicca
sanidassanasappaṭigho ahetuko dhammo uppajjati hetupaccayā: satta .
Naanidassanasappaṭighaṃ naahetukaṃ dhammaṃ paṭicca anidassanasappaṭigho
ahetuko dhammo uppajjati hetupaccayā: satta.
[699] Hetuyā ekavīsa.
Nasanidassanattikanahetusampayuttaduke
sanidassanattikahetusampayuttadukaṃ
[700] Nasanidassanasappaṭighaṃ nahetusampayuttaṃ dhammaṃ paṭicca
anidassanaappaṭigho hetusampayutto dhammo uppajjati hetupaccayā:.
[701] Hetuyā tīṇi.
[702] Nasanidassanasappaṭighaṃ nahetuvippayuttaṃ dhammaṃ paṭicca
sanidassanasappaṭigho hetuvippayutto dhammo uppajjati hetupaccayā:.
[703] Hetuyā ekavīsa.
Nasanidassanattikanahetusahetukaduke
sanidassanattikahetusahetukadukaṃ
[704] Nasanidassanasappaṭighaṃ nahetuñcevanaahetukañca dhammaṃ
paṭicca anidassanaappaṭigho hetucevasahetukoca dhammo uppajjati
hetupaccayā:.
[705] Hetuyā tīṇi.
[706] Nasanidassanasappaṭighaṃ naahetukañcevananahetuñca dhammaṃ
paṭicca anidassanaappaṭigho sahetukocevanacahetu dhammo uppajjati
hetupaccayā:.
[707] Hetuyā tīṇi.
Nasanidassanattikanahetuhetusampayuttaduke
sanidassanattikahetuhetusampayuttadukaṃ
[708] Nasanidassanasappaṭighaṃ nahetuñcevanahetuvippayuttañca
dhammaṃ paṭicca anidassanaappaṭigho hetucevahetusampayuttoca dhammo
uppajjati hetupaccayā:.
[709] Hetuyā tīṇi.
[710] Nasanidassanasappaṭighaṃ nahetuvippayuttañcevananahetuñca
dhammaṃ paṭicca anidassanaappaṭigho hetusampayuttocevanacahetu dhammo
uppajjati hetupaccayā:.
[711] Hetuyā tīṇi.
Nasanidassanattikanahetunasahetukaduke
sanidassanattikanahetusahetukadukaṃ
[712] Nasanidassanasappaṭighaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca
anidassanaappaṭigho nahetu sahetuko dhammo uppajjati hetupaccayā:.
[713] Hetuyā tīṇi.
[714] Nasanidassanasappaṭighaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca
sanidassanasappaṭigho nahetu ahetuko dhammo uppajjati hetupaccayā:.
[715] Hetuyā ekavīsa.
Nasanidassanattikasanidassanaduke sanidassanattikasanidassanadukaṃ
[716] Nasanidassanasappaṭighaṃ nasanidassanaṃ dhammaṃ paṭicca sanidassana-
sappaṭigho sanidassano dhammo uppajjati hetupaccayā:.
[717] Hetuyā pañca.
Nasanidassanattikanasappaṭighaduke sanidassanattikasappaṭighadukaṃ
[718] Nasanidassanasappaṭighaṃ nasappaṭighaṃ dhammaṃ paṭicca sanidassana-
sappaṭigho sappaṭigho dhammo uppajjati hetupaccayā:.
[719] Hetuyā nava.
[720] Nasanidassanasappaṭighaṃ naappaṭighaṃ dhammaṃ paṭicca anidassana-
appaṭigho appaṭigho dhammo uppajjati hetupaccayā:.
[721] Hetuyā tīṇi.
Nasanidassanattikanarūpīduke sanidassanattikarūpīdukaṃ
[722] Nasanidassanasappaṭighaṃ narūpiṃ dhammaṃ paṭicca sanidassana-
sappaṭigho rūpī dhammo uppajjati hetupaccayā:.
[723] Hetuyā ekavīsa.
[724] Nasanidassanasappaṭighaṃ naarūpiṃ dhammaṃ paṭicca anidassana-
appaṭigho arūpī dhammo uppajjati hetupaccayā:.
[725] Hetuyā tīṇi.
Nasanidassanattikanalokiyaduke sanissanattikalokiyadukaṃ
[726] Nasanidassanasappaṭighaṃ nalokiyaṃ dhammaṃ paṭicca sanidassana-
sappaṭigho lokiyo dhammo uppajjati hetupaccayā: satta .
Naanidassanasappaṭighaṃ nalokiyaṃ dhammaṃ paṭicca anidassanasappaṭigho
lokiyo dhammo uppajjati hetupaccayā: satta.
[727] Hetuyā ekavīsa.
Nasanidassanattikanakenaciviññeyyaduke
sanissanattikakenaciviññeyyadukaṃ
[728] Nasanidassanasappaṭighaṃ nakenaciviññeyyaṃ dhammaṃ paṭicca
sanidassanasappaṭigho kenaciviññeyyo dhammo uppajjati hetupaccayā:.
[729] Hetuyā pañcattiṃsa.
[730] Nasanidassanasappaṭighaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca
sanidassanasappaṭigho kenacinaviññeyyo dhammo uppajjati hetupaccayā:.
[731] Hetuyā pañcattiṃsa.
The Pali Tipitaka in Roman Character Volume 45 page 451-456.
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2385&items=39
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2385&items=39&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2385&items=39
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2385&items=39
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2385
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com