[205] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
@Footnote: 1 Yu. pisaddo natthi.
Karonti adhammena samaggā . so tamhā āvāsā aññaṃpi 1-
āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso
bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa
mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti
dhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati .
Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato dhammena vaggehi handassa mayaṃ tajjanīyakammaṃ
karomāti . te tassa tajjanīyakammaṃ karoti dhammapaṭirūpakena
vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
{205.1} Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu
saṅghena tajjanīyakammakato dhammapaṭirūpakena vaggehi handassa
mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti
dhammapaṭirūpakena samaggā . so tamhā āvāsā aññaṃpi
āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso
bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena samaggehi
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
karonti adhammena vaggā.
The Pali Tipitaka in Roman Character Volume 5 page 279-280.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=205&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=205&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=205&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=205&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=205
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com