ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [398]  So  parivutthaparivāso  mānattāraho  antarā ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ   .   so   bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
@Footnote: 1 ito paraṃ paṭikassanantipi paṭikassanātipi pāṭho aññesu potthakesu yebhuyyena
@dissati ṭhapetvā pālimttakavinayavinicchayaṃ. yadi paṭikassananti padaṃ paṭikassitoti
@pade kiriyāvisesanaṃ siyā taṃ abbhito saṅghena udāyi bhikkhūti abbhānapāliyā na
@sameti ettha abbhitoti padassa nikkiriyāvisesanattā. yadi paṭikassanāti padaṃ
@khamatīti pade kattāti gahetabbaṃ taṃ na yujjati aññesu kammesu khamatīti padassa kattuno
@adissamānarūpabhūtapbbattā. tasmā so dubbidho pāṭho ayuttarūpoyeva.

--------------------------------------------------------------------------------------------- page181.

Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassatu.


             The Pali Tipitaka in Roman Character Volume 6 page 180-181. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=398&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=398&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=398&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=398&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=398              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :