ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [597]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi
sarasi   tvaṃ   dabba   evarūpaṃ  kattā  yathāyaṃ  bhikkhunī  āhāti  .  yathā
maṃ   bhante  bhagavā  jānātīti  .  dutiyampi  kho  bhagavā  .pe.  tatiyampi
kho   bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace
tayā   kataṃ   katanti   vadehi  sace  akataṃ  akatanti  vadehīti  .  yatohaṃ
bhante   jāto   nābhijānāmi   supinantenāpi   methunaṃ  dhammaṃ  paṭisevitā
pageva jāgaroti.
     {597.1}   Athakho   bhagavā   bhikkhū   āmantesi  tenahi  bhikkhave
mettiyaṃ    bhikkhuniṃ    nāsetha    ime    ca   bhikkhū   anuyuñjathāti  .
Idaṃ   vatvā   bhagavā   uṭṭhāyāsanā   vihāraṃ   pāvisi  .  athakho  te
bhikkhū   mettiyaṃ   bhikkhuniṃ   nāsesuṃ   .   athakho  mettiyabhummajakā  bhikkhū
te   bhikkhū   etadavocuṃ   mā   āvuso  3-  mettiyaṃ  bhikkhuniṃ  nāsetha
na    sā    kiñci    aparajjhati   amhehi   sā   ussāhitā   kupitehi
anattamanehi  cāvanādhippāyehīti  .  kiṃ  pana  tumhe  āvuso  āyasmantaṃ
@Footnote: 1 Ma. Yu. māvuso.
Dabbaṃ  mallaputtaṃ  amūlikāya  sīlavipattiyā  anuddhaṃsethāti . Evamāvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   mettiyabhummajakā   bhikkhū   āyasmantaṃ  dabbaṃ  mallaputtaṃ
amūlikāya    sīlavipattiyā    anuddhaṃsessantīti   .   athakho   te   bhikkhū
bhagavato   etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  mettiyabhummajakā
bhikkhū    dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā   anuddhaṃsentīti  .
Saccaṃ    bhagavāti    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi     tenahi     bhikkhave    saṅgho    dabbassa    mallaputtassa
sativepullappattassa sativinayaṃ detu.
     {597.2}  Evañca  pana  bhikkhave dātabbo. Tena bhikkhave dabbena
mallaputtena   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ime  maṃ  bhante  mettiyabhummajakā  bhikkhū  amūlikāya
sīlavipattiyā    anuddhaṃsenti    sohaṃ   bhante   sativepullappatto   saṅghaṃ
sativinayaṃ    yācāmīti   .   dutiyampi   yācitabbo   tatiyampi   yācitabbo
ime    maṃ   bhante   mettiyabhummajakā   bhikkhū   amūlikāya   sīlavipattiyā
anuddhaṃsenti   sohaṃ   sativepullappatto   tatiyampi   bhante   saṅghaṃ   1-
sativinayaṃ yācāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 312-313. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=597&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=597&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=597&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=597&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=597              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :