[693] [1]- Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
{693.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ
kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma
siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi
saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca
attano āpatti imesañceva āyasmantānaṃ atthāya attano ca
atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti.
{693.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ
kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ
kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya
saṃvatteyya . ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā
ca attano āpatti imesañceva āyasmantānaṃ atthāya attano
ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ
āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so
bhāseyya.
{693.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe
@Footnote: 1 Ma. athāparesaṃ.
Tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati
saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athāparesaṃ .pe.
Evametaṃ dhārayāmīti.
{693.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena ca tiṇavatthārakena ca . kiñca tattha sammukhāvinayasmiṃ.
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā
ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā
honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti
ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā.
Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati
ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā.
{693.5} Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ tattha puggalasammukhatā . kiñca tattha tiṇavatthārakasmiṃ .
Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ
adhivāsanā appaṭikkosanā idaṃ tattha tiṇavatthārakasmiṃ . evaṃ
vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
The Pali Tipitaka in Roman Character Volume 6 page 373-374.
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=693&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=693&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=693&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=693&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=693
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com