![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
![]() |
![]() |
[199] Tena kho pana samayena rājagahako seṭṭhī kālasseva uyyānaṃ agamāsi . addasā kho rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne . Disvānassa cittaṃ pasīdi . athakho rājagahako seṭṭhī yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca sacāhaṃ bhante vihāre kāreyyaṃ 2- vaseyyātha me vihāresūti. Na kho gahapati bhagavatā @Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.--------------------------------------------------------------------------------------------- page86.
Vihārā anuññātāti . tenahi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthāti . evaṃ gahapatīti kho te bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ rājagahako bhante seṭṭhī vihāre kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti.The Pali Tipitaka in Roman Character Volume 7 page 85-86. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=199&items=1&pagebreak=1&mode=bracket Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=199&items=1&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=199&items=1&pagebreak=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=199&items=1&pagebreak=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=199 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com