![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Andhakāravaggassa tatiyasikkhāpadaṃ [191] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhaddāya @Footnote: 1 Ma. Yu. koṭṭhaḷiyā. 2 Ma. Yu. yo koci. 3 dutiyo. Kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena . athakho sā bhikkhunī bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitunti teneva purisena saddhiṃ ajjhokāse ekenekā santiṭṭhatipi sallapatipi . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipīti .pe. Saccaṃ kira bhikkhave bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {191.1} yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā pācittiyanti. [192] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . ajjhokāso nāma appaṭicchanno hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷikāya vā yena kenaci appaṭicchanno hoti . puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ . Saddhinti ekato . ekenekāti puriso ceva hoti bhikkhunī ca . Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati āpatti pācittiyassa . sallapeyya vāti purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa . hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa . yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa. [193] Anāpatti yā kāci 1- viññū dutiyā 2- hoti arahopekkhā aññāvihitā santiṭṭhati vā sallapati vā ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2281 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2281 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=191&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=191 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11405 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11405 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]