![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chattupāhanavaggassa paṭhamasikkhāpadaṃ [444] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti @Footnote: 1 Yu. ekasaṃvaccharaṃ. 2 Ma. Yu. ayaṃ pāṭho na hoti. Kathaṃ hi nāma bhikkhuniyo chattupāhanaṃ dhāressanti seyyathāpi gihiniyo kāmabhoginiyoti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārentīti. Saccaṃ bhagavāti. {444.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {444.2} yā pana bhikkhunī chattupāhanaṃ dhāreyya pācittiyanti. Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [445] Tena kho pana samayena aññatarā bhikkhunī gilānā hoti tassā vinā chattupāhanaṃ na phāsu hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānāya bhikkhuniyā chattupāhanaṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {445.1} yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya pācittiyanti. [446] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti . gilānā nāma yassā vinā Chattupāhanaṃ na phāsu hoti . chattaṃ nāma tīṇi chattāni setacchattaṃ kilañjacchattaṃ paṇṇacchattaṃ maṇḍalabandhaṃ [1]- . dhāreyyāti sakiṃpi dhāreti āpatti pācittiyassa. [447] Agilānā agilānasaññā chattupāhanaṃ dhāreti āpatti pācittiyassa . agilānā vematikā chattupāhanaṃ dhāreti āpatti pācittiyassa . agilānā gilānasaññā chattupāhanaṃ dhāreti āpatti pācittiyassa . chattaṃ dhāreti na upāhanaṃ āpatti dukkaṭassa . Upāhanaṃ dhāreti na chattaṃ āpatti dukkaṭassa . gilānā agilānasaññā āpatti dukkaṭassa . gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti. [448] Anāpatti gilānāya ārāme ārāmupacāre dhāreti āpadāsu ummattikāya ādikammikāyāti. ------The Pali Tipitaka in Roman Character Volume 3 page 242-244. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4915 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4915 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=444&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=112 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=444 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11882 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11882 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]