![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chattupāhanavaggassa sattamasikkhāpadaṃ [466] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane @Footnote: 1 Yu. vāsitakaṃ. Anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi seyyathāpi gihiniyo kāmabhoginiyoti. {466.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipīti .pe. saccaṃ kira bhikkhave bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipīti . saccaṃ bhagavāti. {466.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {466.3} yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā pācittiyanti. [467] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā . Ummaddāpeyya vāti ummaddāpeti āpatti pācittiyassa . Parimaddāpeyya vāti sambāhāpeti āpatti pācittiyassa. [468] Anāpatti gilānāya āpadāsu ummattikāya ādikammikāyāti.The Pali Tipitaka in Roman Character Volume 3 page 250-251. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5085 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5085 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=466&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=118 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=466 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11907 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11907 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]