ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page193.

Cātumasuttaṃ [186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane. Tena kho pana samayena sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni honti bhagavantaṃ dassanāya . Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . etāni bhante sārīputta- moggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni bhagavantaṃ dassanāya te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā āsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti. {186.1} Tenahānanda mama vacanena [1]- bhikkhū āmantehi satthā āyasmante āmantesiṃti 2- . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho @Footnote: 1 Yu. te. . 2 Yu. āmantetīti 3 Ma. āmantesīti.

--------------------------------------------------------------------------------------------- page194.

Te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . imāni bhante sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave paṇāmemi vo na vo mama santike vatthabbanti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu. [187] Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva karaṇīyena . addasaṃsu 1- kho cātumeyyakā sakyā te bhikkhū dūratova āgacchante disvāna yena te bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te bhikkhū etadavocuṃ handa kahaṃ pana tumhe āyasmanto gacchathāti . bhagavatā kho āvuso bhikkhusaṅgho paṇāmitoti . tenahāyasmanto muhuttaṃ nisīdatha appevanāma mayaṃ sakkuṇeyyāma bhagavantaṃ pasādetunti . evamāvusoti kho te bhikkhū cātumeyyakānaṃ sakyānaṃ paccassosuṃ . atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. addasāsuṃ.

--------------------------------------------------------------------------------------------- page195.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {187.1} Ekamantaṃ nisinnā kho cātumeyyakā sakyā bhagavantaṃ etadavocuṃ abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ [1]- bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva 2- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti. [188] Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva @Footnote: 1 Ma. taṃ . 2 Ma. Yu. evameva kho.

--------------------------------------------------------------------------------------------- page196.

Brahmaloke antarahito bhagavato purato pāturahosi. {188.1} Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva 1- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva 2- bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti . Asakkhiṃsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-. @Footnote: 1 Yu. evameva kho . 2 Yu. evamevaṃ . 3 Yu. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page197.

[189] Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi uṭṭhethāvuso 1- gaṇhatha pattacīvaraṃ pasādito bhagavā cātumeyyakehi ca sakyehi brahmunā ca sahampatinā bījūpamena ca taruṇūpamena cāti . evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca kinti te sārīputta ahosi mayā bhikkhusaṅghe 2- paṇāmiteti . evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukkodāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati mayampidāni appossukkā diṭṭhadhammasukhavihāramanuyuttā viharissāmāti . Āgamehi tvaṃ sārīputta āgamehi tvaṃ sārīputta 3- na kho te sārīputta punapi evarūpaṃ cittaṃ uppādetabbanti . atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi kinti te moggallāna ahosi mayā bhikkhusaṅghe paṇāmiteti . evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukkodāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati ahañcadāni āyasmā ca sārīputto bhikkhusaṅghaṃ pariharissāmāti . sādhu sādhu moggallāna ahaṃ 4- vā hi @Footnote: 1 Ma. evaṃ. Sī. Yu. uṭṭhahathāvuso . 2 Po. Ma. bhikkhusaṅgho paṇāmitoti. ito @paraṃ īdisameva . 3 Ma. ito paraṃ diṭṭhadhammasukhavihāranti pāṭho dissati. @4 Ma. ahañcāpi.

--------------------------------------------------------------------------------------------- page198.

Moggallāna bhikkhusaṅghaṃ parihareyyaṃ sārīputtamoggallānā vāti 1-. [190] Atha kho bhagavā bhikkhū āmantesi cattārīmāni bhikkhave bhayāni udakorohante pāṭikaṅkhitabbāni katamāni cattāri ummibhayaṃ 2- kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 3- imāni kho 4- bhikkhave cattāri bhayāni udakorohante pāṭikaṅkhitabbāni evameva kho bhikkhave cattārīmāni bhayāni idhekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni katamāni cattāri ummibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. [191] Katamañca bhikkhave ummibhayaṃ idha bhikkhave ekacco kulaputto saddhā 5- agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena 6- sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti evante abhikkamitabbaṃ evante paṭikkamitabbaṃ evante ālokitabbaṃ evante vilokitabbaṃ evante sammiñjitabbaṃ evante pasāritabbaṃ evante saṅghāṭipattacīvaraṃ dhāretabbanti . tassa evaṃ hoti mayaṃ 7- pubbe agāriyabhūtā samānā aññe ovadāmapi 8- anusāsāmapi 9- ime panamhākaṃ puttamattā maññe nattamattā maññe amhe 10- ovaditabbaṃ @Footnote: 1 Ma. cāti. . 2 Ma. īmibhayaṃ. Sī. Yu. ūmibhayaṃ . 3. Po. suṃsukābhayaṃ. sabbattha @idisameva . 4 Ma. khosaddo nat . 5 thiPo. saddho. sabbattha īdisameva. @6 Sī. jarāmaraṇena . 7. Ma. Yu. mayaṃ kho . 8-9 Ma. pisaddo natthi . 10 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page199.

Anusāsitabbaṃ maññantīti . so sikkhaṃ paccakkhāya hīnāyāvattati . Ayaṃ vuccati bhikkhave ummibhayassa bhīto sikkhaṃ paccakkhāyāvatto 1- . Ummibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ. [192] Katamañca bhikkhave kumbhīlabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti idaṃ te khāditabbaṃ idaṃ te na khāditabbaṃ idaṃ te bhuñjitabbaṃ idaṃ te na bhuñjitabbaṃ idaṃ te sāyitabbaṃ idaṃ te na sāyitabbaṃ idaṃ te pātabbaṃ idaṃ te na pātabbaṃ kappiyaṃ te khāditabbaṃ akappiyaṃ te na khāditabbaṃ kappiyaṃ te bhuñjitabbaṃ akappiyaṃ te na bhuñjitabbaṃ kappiyaṃ te sāyitabbaṃ akappiyaṃ te na sāyitabbaṃ kappiyaṃ te pātabbaṃ akappiyaṃ te na pātabbaṃ kāle te khāditabbaṃ vikāle te na khāditabbaṃ kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti. {192.1} Tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma @Footnote: 1 Po. Ma. Yu. paccakkhāya hīnāyāvatto.

--------------------------------------------------------------------------------------------- page200.

Yaṃ na icchāma na taṃ bhuñjāma yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma yaṃ icchāma taṃ pivāma 1- yaṃ na icchāma na taṃ pivāma 2- kappiyampi khādāma akappiyampi khādāma kappiyampi bhuñjāma akappiyampi bhuñjāma kappiyampi sāyāma akappiyampi sāyāma kappiyampi pivāma akappiyampi pivāma kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tatthapime mukhāvaraṇaṃ maññe karontīti . so sikkhaṃ paccakkhāya hīnāyāvattati . ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto . kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ. [193] Katamañca bhikkhave āvaṭṭabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena @Footnote: 1-2 Sī. Yu. pipāma.

--------------------------------------------------------------------------------------------- page201.

Arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi . So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ . tassa evaṃ hoti mayaṃ 1- pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā 2- saṃvijjante 3- kho kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātunti . so sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ 4- kāmaguṇānaṃ adhivacanaṃ. [194] Katamañca bhikkhave susukābhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi . So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti . so rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya @Footnote: 1 Ma. Yu. mayaṃ kho . 2 Po. paricāritamhā . 3 Ma. saṃvijjanti kho pana me. @4 Ma. pañcannaṃ kāmaguṇānametaṃ.

--------------------------------------------------------------------------------------------- page202.

Hīnāyāvattati . ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto . susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ . imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cātumasuttaṃ niṭṭhitaṃ sattamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 13 page 193-202. https://84000.org/tipitaka/read/roman_read.php?B=13&A=3949&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=3949&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=186&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=186              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]