![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[439] Pubbe me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi katamā nu kho vedanā katamo vedanāsamudayo katamā vedanāsamudayagāminī paṭipadā katamo vedanānirodho katamā vedanānirodhagāminī paṭipadā ko vedanāya assādo ko ādīnavo kiṃ nissaraṇanti . tassa mayhaṃ bhikkhave etadahosi tisso imā vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā vuccanti vedanā . phassasamudayā vedanāsamudayo taṇhāvedanāsamudayagāminī paṭipadā .pe. yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇanti. Catutthaṃ.The Pali Tipitaka in Roman Character Volume 18 page 289. http://84000.org/tipitaka/read/roman_read.php?B=18&A=5880 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5880 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=439&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=218 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=439 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com