![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[460] Pañcahi bhikkhave aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa . katamehi pañcahi . na ca rūpavā hoti na ca bhogavā hoti na ca sīlavā hoti alaso ca hoti pajañcassa na labhati . imehi kho bhikkhave pañcahi aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. [461] Pañcahi bhikkhave aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassa . katamehi pañcahi . rūpavā ca hoti bhogavā ca hoti sīlavā ca hoti dakkho ca hoti analaso pajañcassa labhati . imehi kho bhikkhave pañcahi aṅgehi samannāgato Puriso ekantamanāpo hoti mātugāmassāti. Dutiyaṃ.The Pali Tipitaka in Roman Character Volume 18 page 296-297. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6024 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6024 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=460&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=227 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=460 Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]