ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [554]   Ekaṃ   samayaṃ   sambahulā   therā   bhikkhū  macchikāsaṇḍe
viharanti   ambāṭakavane   .   atha   kho   citto  gahapati  yena  therā
bhikkhū    tenupasaṅkami    upasaṅkamitvā    there    bhikkhū   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  citto  gahapati  there
bhikkhū  etadavoca  adhivāsentu  me  bhante  4- therā svātanāya gokule
bhattanti   .   adhivāsesuṃ  kho  therā  bhikkhū  tuṇhībhāvena  .  atha  kho
citto   gahapati   therānaṃ   bhikkhūnaṃ   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [555]  Atha  kho  therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena    cittassa   gahapatino   gokulaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā   paññatte   āsane   nisīdiṃsu   .   atha
kho   citto   gahapati   there   bhikkhū  paṇītena  sappipāyāsena  sahatthā
@Footnote: 1 Ma. Yu. taṃ .  2 Yu. aññadāpi .  3 Yu. patibhāseyyāti .  4 Yu. bhanteti
@natthi.

--------------------------------------------------------------------------------------------- page357.

Santappesi sampavāresi . atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu . cittopi kho gahapati sesakaṃ visajjethāti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi . Tena kho pana samayena uṇhaṃ hoti kuṭṭhitaṃ . te ca therā bhikkhū paveliyamānena maññe kāyena gacchanti yathā taṃ bhojanaṃ bhuttāvino. [556] Tena kho pana samayena āyasmā mahako tasmiṃ bhikkhusaṅghe sabbanavo 1- hoti . atha kho āyasmā mahako āyasmantaṃ theraṃ etadavoca sādhu khvassa bhante therassa 2- sītako ca vāto vāyeyya abbhasaṃpilāpo ca 3- assa devo ca ekamekaṃ phusayeyyāti 4-. Sādhu khvassa āvuso mahaka yaṃ sītako ca vāto vāyeyya abbhasaṃpilāpo ca assa devo ca ekamekaṃ phusayeyyāti . atha kho āyasmā mahako tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari yathāyaṃ 5- sītako ca vāto vāyi abbhasaṃpilāpo ca assa devo ca ekamekaṃ phusi. [557] Atha kho cittassa gahapatino etadahosi yo kho imasmiṃ bhikkhusaṅghe sabbanavo bhikkhu tassāyaṃ evarūpo iddhānubhāvoti . Atha kho āyasmā mahako ārāmaṃ sampāpuṇitvā āyasmantaṃ theraṃ etadavoca alamettāvatā bhante therāti . alamettāvatā āvuso mahaka katamettāvatā āvuso mahaka pūjitamettāvatā āvuso mahakāti . atha kho therā bhikkhū yathāvihāraṃ agamaṃsu āyasmāpi mahako sakaṃ vihāraṃ agamāsi . atha kho citto gahapati yenāyasmā @Footnote: 1 Ma. Yu. sabbanavako. 2 Ma. thera Yu. thera yaṃ . 3 Yu. abbhasamvilāpo. @4 Ma. Yu. phusāyeyyāti . 5 Ma. Yu. yathā.

--------------------------------------------------------------------------------------------- page358.

Mahako tenupasaṅkami upasaṅkamitvā sāyasmantaṃ mahakaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati āyasmantaṃ mahakaṃ etadavoca sādhu me bhante ayyo mahako uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetūti . tenahi tvaṃ gahapati āḷinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsehīti . evambhanteti kho citto gahapati āyasmato mahakassa paṭissutvā āḷinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsesi. {557.1} Atha kho āyasmā mahako vihāraṃ pavisitvā sucighaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari yathā tāḷacchiggaḷena ca aggaḷantarikāya ca acci 1- nikkhamitvā tiṇāni jhāpesi na uttarāsaṅgaṃ jhāpesi . atha kho citto gahapati uttarāsaṅgaṃ papphoṭetvā 2- saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi . Atha kho āyasmā mahako vihārā nikkhamitvā cittaṃ gahapatiṃ etadavoca alamettāvatā gahapatīti . alamettāvatā bhante mahaka katamettāvatā bhante mahaka pūjitamettāvatā bhante mahaka abhiramatu bhante ayyo mahako macchikāsaṇḍe ramaṇīyaṃ ambāṭakavanaṃ ahaṃ ayyassa mahakassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Kalyāṇaṃ vuccati gahapatīti . atha kho āyasmā mahako senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi yaṃ macchikāsaṇḍamhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti. Catutthaṃ. @Footnote: 1 Yu. acchi. 2 Yu. pappoṭetvā.


             The Pali Tipitaka in Roman Character Volume 18 page 356-358. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7235&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7235&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=554&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=554              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3351              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3351              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]