ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [762]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmā
anurādho   bhagavato   avidūre   araññakuṭikāyaṃ   viharati   .   atha   kho
sambahulā     aññatitthiyā     paribbājakā     yenāyasmā    anurādho
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   anurādhena  saddhiṃ  sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ   nisinnā   kho   te   aññatitthiyā   paribbājakā  āyasmantaṃ
anurādhaṃ   etadavocuṃ  yo  so  āvuso  anurādha  tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   imesu   catūsu   ṭhānesu
@Footnote: 1 Ma. Yu. na virodhayissati. evamuparipi.

--------------------------------------------------------------------------------------------- page463.

Paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. [763] Evaṃ vutte te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. {763.1} Atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.

--------------------------------------------------------------------------------------------- page464.

[764] Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca idhāhaṃ bhante bhagavato avidūre araññakuṭikāyaṃ viharāmi . atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho bhante te aññatitthiyā paribbājakā maṃ etadavocuṃ yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . evaṃ vuttohaṃ bhante te aññatitthiye paribbājake etadavocaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . evaṃ vutte bhante te aññatitthiyā paribbājakā maṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho maṃ bhante te aññatitthiyā paribbājakā navavādena ca bālavādena

--------------------------------------------------------------------------------------------- page465.

Ca apasādetvā uṭṭhāyāsanā pakkamiṃsu . tassa mayhaṃ bhante acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ gaccheyyāti. [765] Taṃ kiṃ maññasi anurādha rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . vedanā niccā vā aniccā vāti .pe. Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. [766] Tasmātiha anurādha yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi

--------------------------------------------------------------------------------------------- page466.

Na meso attāti . evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yā kāci vedanā atītānāgatapaccuppannā . Yā kāci saññā . ye keci saṅkhārā . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti . evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ anurādha sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. [767] Taṃ kiṃ maññasi anurādha rūpaṃ tathāgatoti samanupassasīti . No hetaṃ bhante . vedanaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. Saññaṃ tathāgatoti samanupassasīti . no hetaṃ bhante . saṅkhāre tathāgatoti samanupassasīti . no hetaṃ bhante . viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [768] Taṃ kiṃ maññasi anurādha rūpasmiṃ tathāgatoti samanupassasīti . no hetaṃ bhante . aññatra rūpā tathāgatoti samanupassasīti . no hetaṃ bhante . vedanāya tathāgatoti samanupassasīti . no hetaṃ bhante . aññatra vedanāya .pe.

--------------------------------------------------------------------------------------------- page467.

Saññāya .pe. aññatra saññāya .pe. saṅkhāresu .pe. Aññatra saṅkhārehi .pe. viññāṇasmiṃ tathāgatoti samanupassasīti . No hetaṃ bhante . aññatra viññāṇā tathāgatoti samanupassasīti . No hetaṃ bhante. [769] Taṃ kiṃ maññasi anurādha rūpaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [770] Taṃ kiṃ maññasi anurādha yaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti . no hetaṃ bhante . ettha ca te anurādha diṭṭhe va dhamme saccato 1- vā tathato vā anupalabbhiyamāno kallaṃ nu te taṃ veyyākaraṇaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatrimehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato paraṃ maraṇāti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti . no hetaṃ bhante . sādhu sādhu anurādha pubbe cāhaṃ anurādha etarahi ca dukkhañceva paññapemi dukkhassa ca nirodhanti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 462-467. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9384&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9384&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=762&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=283              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=762              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3842              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3842              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]