![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Macalavaggo catuttho [81] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī Hoti kāmesu micchācārī hoti musāvādī hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.The Pali Tipitaka in Roman Character Volume 21 page 107-108. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2267 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2267 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=81&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=81 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=81 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]