![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[118] Cattārīmāni bhikkhave saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni katamāni cattāri idha tathāgato jātoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato Anuttaraṃ sammāsambodhiṃ abhisambuddhoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anuttaraṃ dhammacakkaṃ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ . imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānīti.The Pali Tipitaka in Roman Character Volume 21 page 161-162. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3430 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3430 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=118&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=117 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=118 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8599 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8599 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]