![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[19] Cattārīmāni bhikkhave agatigamanāni katamāni cattāri chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ Gacchati imāni kho bhikkhave cattāri agatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti. Cattārīmāni bhikkhave nāgatigamanāni katamāni cattāri na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti.The Pali Tipitaka in Roman Character Volume 21 page 23-24. https://84000.org/tipitaka/read/roman_read.php?B=21&A=488 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=488 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=19&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=19 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=19 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6815 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6815 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]