ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [221]   Cattārīmāni   bhikkhave   vacīduccaritāni  katamāni  cattāri
musāvādo   pisuṇā   vācā   pharusā  vācā  samphappalāpo  imāni  kho
bhikkhave   cattāri   vacīduccaritāni  .  cattārīmāni  bhikkhave  vacīsucaritāni
katamāni    cattāri    saccavācā    apisuṇā   vācā   saṇhā   vācā
mantābhāsā 1- imāni kho bhikkhave cattāri vacīsucaritānīti.
     [222]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo    viññūnaṃ    bahuñca    apuññaṃ    pasavati    katamehi    catūhi
kāyaduccaritena    vacīduccaritena   manoduccaritena   micchādiṭṭhiyā   imehi
kho   bhikkhave  catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso
khataṃ    upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo
viññūnaṃ bahuñca apuññaṃ pasavati.
     {222.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
kāyasucaritena   vacīsucaritena   manosucaritena   sammādiṭṭhiyā   imehi  kho
bhikkhave   catūhi   dhammehi   samannāgato   paṇḍito   byatto   sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
@Footnote: 1 Ma. Yu. mantāvācā.

--------------------------------------------------------------------------------------------- page312.

[223] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena akataññutā akataveditā .pe. Kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā .pe. [224] Pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti .pe. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti .pe. [225] Micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti .pe. sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti .pe. [226] Micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti .pe. sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe. [227] Adiṭṭhe diṭṭhavādī hoti assute sutavādī hoti amute mutavādī hoti aviññāte viññātavādī hoti .pe. Adiṭṭhe adiṭṭhavādī hoti assute assutavādī hoti amute amutavādī hoti aviññāte aviññātavādī hoti .pe. [228] Diṭṭhe adiṭṭhavādī hoti sute assutavādī hoti mute amutavādī hoti viññāte aviññātavādī hoti .pe.

--------------------------------------------------------------------------------------------- page313.

Diṭṭhe diṭṭhavādī hoti sute sutavāda hoti mute mutavādī hoti viññāte viññātavādī hoti .pe. [229] Assaddho hoti dussīlo hoti ahiriko hoti anottappī hoti .pe. saddho hoti sīlavā hoti hirimā hoti ottappī hoti .pe. [230] Assaddho hoti dussīlo hoti kusīto hoti duppañño hoti .pe. saddho hoti sīlavā hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [231] Cattārome bhikkhave kavī katame cattāro cintākavi sutakavi atthakavi paṭibhāṇakavi ime kho bhikkhave cattāro kavīti. Duccaritavaggo tatiyo. [1]- --------------


             The Pali Tipitaka in Roman Character Volume 21 page 311-313. https://84000.org/tipitaka/read/roman_read.php?B=21&A=6580&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=6580&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=221&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10092              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10092              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]