![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[347] 76 Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame cha mānaṃ omānaṃ atimānaṃ adhimānaṃ thambhaṃ atinipātaṃ 1- ime kho bhikkhave cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. {347.1} Cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ katame cha mānaṃ omānaṃ atimānaṃ adhimānaṃ thambhaṃ atinipātaṃ 1- ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti.The Pali Tipitaka in Roman Character Volume 22 page 480. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10129 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10129 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=347&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=327 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=347 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3448 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3448 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]