บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[381] 110 Tayome bhikkhave dhammā katame tayo kāmasaññā byāpādasaññā vihiṃsāsaññā ime kho bhikkhave tayo dhammā imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā katame tayo kāmasaññāya pahānāya nekkhammasaññā bhāvetabbā byāpādasaññāya pahānāya abyāpādasaññā bhāvetabbā vihiṃsāsaññāya pahānāya avihiṃsāsaññā bhāvetabbā imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.The Pali Tipitaka in Roman Character Volume 22 page 497. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10467 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10467 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=381&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=361 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=381 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]