![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[382] 111 Tayome bhikkhave dhammā katame tayo kāmadhātu byāpādadhātu vihiṃsādhātu ime kho bhikkhave tayo dhammā imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā katame tayo kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā byāpādadhātuyā pahānāya abyāpādadhātu bhāvetabbā vihiṃsādhātuyā pahānāya avihiṃsādhātu bhāvetabbā imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.The Pali Tipitaka in Roman Character Volume 22 page 497. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10474 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10474 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=382&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=362 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=382 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]