![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[133] Yopi kho 1- bhikkhave rājā cakkavattī dhammiko dhammarājā sopi na arājakaṃ cakkaṃ pavattetīti 2- evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājāti dhammo bhikkhūti bhagavā avoca idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto 3- dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ. {133.1} Puna caparaṃ bhikkhu rājā cakkavattī dhammiko dhammarājā .pe. Dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā .pe. Dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ pavatteti taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena @Footnote: 1 Po. yoni kho so. Ma. yopi so . 2 Ma. vattetīti . 3 Ma. garuṃ karonto. Paccatthikena pāṇinā evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacīkammaṃ sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbaṃ evarūpaṃ manokammaṃ sevitabbaṃ evarūpaṃ manokammaṃ na sevitabbaṃ evarūpo ājīvo sevitabbo evarūpo ājīvo na sevitabbo evarūpo gāmanigamo sevitabbo evarūpo gāmanigamo na sevitabboti. {133.2} Puna caparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā .pe. dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati [1]- Bhikkhunīsu ... Upāsakesu ... Upāsikāsu evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbaṃ .pe. evarūpo gāmanigamo sevitabbo evarūpo gāmanigamo na sevitabboti sa kho so bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā .pe. dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhūsu dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu ... upāsakesu ... upāsikāsu dhammeneva anuttaraṃ dhammacakkaṃ pavatteti taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.The Pali Tipitaka in Roman Character Volume 22 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3526 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3526 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=133&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=133 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=133 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1147 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1147 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]