![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[193] Athakho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yenekadā 3- dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . ko pana bho gotama hetu ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti. {193.1} Yasmiṃ brāhmaṇa samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi @Footnote: 1 Yu. yesañcidaṃ . 2 Ma. sajjhāyitamanusajjhāyantīti dissati . 3 Ma. yena kadāci. Tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.2} Puna caparaṃ brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā santatto ukkuṭṭhito 1- ussadakajāto 2- tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā @Footnote: 1 Ma. ukkudhito. Yu. ukkaṭṭhito . 2 Ma. usumakajāto. Nappaṭibhanti pageva asajjhāyakatā. {193.3} Puna caparaṃ brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.4} Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto vāterito calito bhanto ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.5} Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati Vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā yasmiñca kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya 1- passeyya evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti @Footnote: 1 Po. jāneyya. Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.6} Puna caparaṃ brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā asantatto anukkuṭṭhito anussadakajāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva asajjhāyakatā. {193.7} Puna caparaṃ brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . puna caparaṃ Brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na vāterito na calito na bhanto na ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.8} Puna caparaṃ brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto accho vippasanno anāvilo āloke nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva Asajjhāyakatā ayaṃ pana brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti . Abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.The Pali Tipitaka in Roman Character Volume 22 page 257-263. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5429 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5429 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=193&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=193 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=193 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1644 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1644 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]