ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [139]   49  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   athakho   visākhā   migāramātā   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   .pe.   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
visākhaṃ  migāramātaraṃ bhagavā etadavoca catūhi kho visākhe dhammehi samannāgato
mātugāmo   idhalokavijayāya   paṭipanno   hoti   ayaṃsa  loko  āraddho
hoti   .   katamehi   catūhi   idha  visākhe  mātugāmo  susaṃvihitakammanto
hoti saṅgahitaparijano bhattu manāpaṃ carati sambhataṃ anurakkhati.

--------------------------------------------------------------------------------------------- page276.

Kathañca visākhe mātugāmo susaṃvihitakammanto hoti idha visākhe mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ evaṃ kho visākhe mātugāmo susaṃvihitakammanto hoti. {139.1} Kathañca visākhe mātugāmo saṅgahitaparijano hoti idha visākhe mātugāmo ye te bhattu abbhantarā antojanā dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti akatañca akatato jānāti gilānakānañca balābalaṃ jānāti khādanīyabhojanīyañcassa paccayena saṃvibhajati evaṃ kho visākhe mātugāmo saṅgahitaparijano hoti. {139.2} Kathañca visākhe mātugāmo bhattu manāpaṃ carati idha visākhe mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ taṃ jīvitahetupi na ajjhācarati evaṃ kho visākhe mātugāmo bhattu manāpaṃ carati. {139.3} Kathañca visākhe mātugāmo sambhataṃ anurakkhati idha visākhe mātugāmo yaṃ bhattā āharati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā evaṃ kho visākhe mātugāmo sambhataṃ anurakkhati. Imehi kho visākhe catūhi dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti ayaṃsa loko āraddho hoti.

--------------------------------------------------------------------------------------------- page277.

{139.4} Catūhi kho visākhe dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti parassa loko āraddho hoti. Katamehi catūhi idha visākhe mātugāmo saddhāsampanno hoti sīlasampanno hoti cāgasampanno hoti paññāsampanno hoti. {139.5} Kathañca visākhe mātugāmo saddhāsampanno hoti idha visākhe mātugāmo saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti evaṃ kho visākhe mātugāmo saddhāsampanno hoti. {139.6} Kathañca visākhe mātugāmo sīlasampanno hoti idha visākhe mātugāmo pāṇātipātā paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti evaṃ kho visākhe mātugāmo sīlasampanno hoti. {139.7} Kathañca visākhe mātugāmo cāgasampanno hoti idha visākhe mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgī payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā evaṃ kho visākhe mātugāmo cāgasampanno hoti. {139.8} Kathañca visākhe mātugāmo paññāsampanno hoti idha visākhe mātutāmo paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā evaṃ kho visākhe mātugāmo paññāsampanno hoti . imehi kho visākhe

--------------------------------------------------------------------------------------------- page278.

Catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti parassa loko āraddho hotīti. Susaṃvihitakammanto saṅgahitaparijjano bhattu manāpaṃ carati sambhataṃ anurakkhati saddhāsīlena sampanno vadaññū vītamaccharo niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ iccete aṭṭha dhammā ca yassā vijjanti nāriyā tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ soḷasākārasampannā aṭṭhaṅgasusamāgatā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpanti.


             The Pali Tipitaka in Roman Character Volume 23 page 275-278. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5883&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5883&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=139&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5846              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5846              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]