ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [93]  Ekam  samayam  bhagava savatthiyam viharati jetavane anathapindikassa
arame  .  athakho  anathapindiko  gahapati  divadivassa  savatthiya nikkhami
bhagavantam  dassanaya  athakho  anathapindikassa  gahapatissa  etadahosi  akalo
kho   tava   bhagavantam   dassanaya   patisallino  bhagava  manobhavaniyanampi
bhikkhunam   akalo   dassanaya   patisallina  manobhavaniya  bhikkhu  yannunaham
yena annatitthiyanam paribbajakanam aramo tenupasankameyyanti
     {93.1}   athakho   anathapindiko   gahapati   yena   annatitthiyanam
paribbajakanam   aramo   tenupasankami   .   tena   kho  pana  samayena
annatitthiya      paribbajaka     sangamma     samagamma     unnadino
uccasadda    mahasadda    1-   anekavihitam   tiracchanakatham   kathenta
nisinna    honti    addasamsu    kho   te   annatitthiya   paribbajaka
anathapindikam    gahapatim    duratova    agacchantam    disvana    annamannam
santhapesum   appasadda   bhonto   hontu  ma  bhonto  saddamakattha  ayam
anathapindiko   gahapati   [2]-   agacchati   samanassa  gotamassa  savako
yavata   kho   pana   samanassa   gotamassa   savaka  gihi  odatavasana
savatthiyam    pativasanti   ayam   tesam   annataro   anathapindiko   gahapati
@Footnote: 1 Ma. uccasaddamahasadda .  2 Ma. aramanti dissati.

--------------------------------------------------------------------------------------------- page199.

Appasaddakama kho pana te ayasmanto appasaddavinita appasaddassa vannavadino appeva nama appasaddam parisam viditva upasankamitabbam manneyyati athakho te [1]- paribbajaka tunhi ahesum. {93.2} Athakho anathapindiko gahapati yena te [2]- paribbajaka tenupasankami upasankamitva tehi annatitthiyehi paribbajakehi saddhim sammodi sammodaniyam katham saraniyam vitisaretva ekamantam nisidi . Ekamantam nisinnam kho anathapindikam te annatitthiya paribbajaka etadavocum vadehi gahapati kimditthiko samano gotamoti . na kho aham bhante bhagavato sabbam ditthim janamiti . idani kira tvam gahapati na samanassa gotamassa sabbam ditthim janasi vadehi gahapati kimditthika bhikkhuti . bhikkhunampi kho aham bhante na sabbam ditthim janamiti. {93.3} Iti kira tvam gahapati na samanassa gotamassa sabbam ditthim janasi napi bhikkhunam sabbam ditthim janasi vadehi gahapati kimditthikosi tuvanti . etam kho bhante amhehi na dukkaram byakatum yamditthika mayanti ingha tava ayasmanto yathasakani ditthigatani byakarontu pacchapetam amhehi na dukkaram bhavissati byakatum yamditthika mayanti. {93.4} Evam vutte annataro paribbajako anathapindikam gahapatim etadavoca sassato loko idameva saccam moghamannanti evamditthiko aham gahapatiti . annataropi kho paribbajako anathapindikam gahapatim etadavoca asassato loko idameva saccam moghamannanti evamditthiko aham gahapatiti . annataropi @Footnote: 1-2 Ma. annatitthiyati dissati.

--------------------------------------------------------------------------------------------- page200.

Kho paribbajako anathapindikam gahapatim etadavoca antava loko ... anantava loko ... Tam jivam tam sariram ... Annam jivam annam sariram ... Hoti tathagato parammarana ... na hoti tathagato parammarana ... Hoti ca na ca hoti tathagato parammarana ... Neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti evamditthiko aham gahapatiti. {93.5} Evam vutte anathapindiko gahapati te paribbajake etadavoca yvayam bhante ayasma evamaha sassato loko idameva saccam moghamannanti evamditthiko aham gahapatiti imassa ayamayasmato ditthi attano va ayoniso manasikarahetu uppanna paraghosapaccaya 1- va sa kho panesa ditthi bhuta sankhata cetayita paticcasamuppanna yam kho pana kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tadeva 2- so ayasma allino tadeva so ayasma ajjhupagato {93.6} yopayam bhante ayasma evamaha asassato loko idameva saccam moghamannanti evamditthiko aham gahapatiti imassapi ayamayasmato ditthi attano va ayoniso manasikarahetu uppanna paraghosapaccaya va sa kho panesa ditthi bhuta sankhata cetayita paticcasamuppanna yam kho pana kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tadeva so ayasma allino tadeva so ayasma ajjhupagato yopayam bhante ayasma evamaha antava @Footnote: 1 Po. Ma. sabbatthavaresu parato ghosapaccaya. 2 Po. Ma. tadeveso.

--------------------------------------------------------------------------------------------- page201.

Loko ... anantava loko ... tam jivam tam sariram ... Annam jivam annam sariram ... Hoti tathagato parammarana ... Na hoti tathagato parammarana ... Hoti ca na ca hoti tathagato parammarana ... Neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti evamditthiko aham gahapatiti imassapi ayamayasmato ditthi attano va ayoniso manasikarahetu uppanna paraghosapaccaya va sa kho panesa ditthi bhuta sankhata cetayita paticcasamuppanna yam kho pana kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tadeva so ayasma allino tadeva so ayasma ajjhupagatoti. {93.7} Evam vutte te paribbajaka anathapindikam gahapatim etadavocum byakatani kho gahapati amhehi sabbeheva yathasakani ditthigatani vadehi gahapati kimditthikosi tuvanti . yam kho pana 1- bhante kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tam netam mama nesohamasmi na meso attati evamditthiko kho aham bhanteti . yam kho gahapati kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tadeva tvam gahapati allino tadeva tvam gahapati ajjhupagatoti. {93.8} Yam kho pana bhante kinci bhutam sankhatam cetayitam paticcasamuppannam tadaniccam yadaniccam tam dukkham yam dukkham tam netam mama nesohamasmi na meso attati evametam yathabhutam sammappannaya @Footnote: 1 Ma. Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page202.

Sudittham tassa ca uttarim 1- nissaranam yathabhutam pajanamiti. {93.9} Evam vutte te paribbajaka tunhibhuta mankubhuta pattakkhandha adhomukha pajjhayanta appatibhana nisidimsu athakho anathapindiko gahapati te paribbajake tunhibhute mankubhute pattakkhandhe adhomukhe pajjhayante appatibhane viditva utthayasana yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi ekamantam nisinno kho anathapindiko gahapati yavatako ahosi tehi annatitthiyehi paribbajakehi saddhim kathasallapo tam sabbam bhagavato arocesi. Sadhu sadhu gahapati evam kho te gahapati moghapurisa kalena kalam sahadhammena suniggahitam niggahetabbati athakho bhagava anathapindikam gahapatim dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. {93.10} Athakho anathapindiko gahapati bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito utthayasana bhagavantam abhivadetva padakkhinam katva pakkami . athakho bhagava acirapakkante anathapindike gahapatimhi bhikkhu amantesi yopi kho bhikkhave bhikkhu 2- digharattam avedhidhammo imasmim dhammavinaye sopi evamevam 3- annatitthiye paribbajake sahadhammena suniggahitam niggaheyya 4- yathatam anathapindikena gahapatina niggahitati.


             The Pali Tipitaka in Roman Character Volume 24 page 198-202. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4167&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4167&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8265              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8265              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]