ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [216]  9 Ekaṃ samayaṃ bhagavā nādike 1- viharati iñjakāvasathe 2-.
Athakho   āyasmā  sandho  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ  sandhaṃ  bhagavā  etadavoca  ājānīyajhāyitaṃ  kho  sandha jhāya 4-
mā  khaḷuṅgajhāyitaṃ  5-  kathañca  sandha  6-  khaḷuṅgajhāyitaṃ  hoti assakhaḷuṅgo
@Footnote: 1 Ma. Yu. nātike. 2 Ma. Yu. giñjakāvasathe. 3 Po. Ma. saddho. ito
@paraṃ evameva ñātabbaṃ. 4 Po. jhāyitaṃ. Yu. jhāyatha. 5 Ma. Yu. khaḷuṅkajhāyitaṃ.
@6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page349.

Hi sandha doṇiyā bandho 1- yavasassaṃ yavasassanti 2- jhāyati taṃ kissa hetu na hi sandha assakhaḷuṅgassa doṇiyā bandhassa evaṃ hoti kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ 3- paṭikaromīti so doṇiyā bandho yavasassaṃ yavasassanti 2- jhāyati evameva kho sandha idhekacco purisakhaḷuṅgo araññagatopi rukkhamūlagatopi suññāgāragatopi kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti so kāmarāgaṃ yeva anantaraṃ 4- karitvā jhāyati pajjhāyati nijjhāyati avajjhāyati byāpādapariyuṭṭhitena cetasā viharati .. thīnamiddhapariyuṭṭhitena cetasā viharati ... Uddhaccakukkuccapariyuṭṭhitena cetasā viharati ... vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti so vicikicchaṃyeva anantaraṃ karitvā jhāyati pajjhāyati nijjhāyati avajjhāyati so paṭhavimpi nissāya jhāyati āpampi nissāya jhāyati tejampi nissāya jhāyati vāyampi nissāya jhāyati ākāsānañcāyatanampi nissāya jhāyati viññāṇañcāyatanampi nissāya jhāyati ākiñcaññāyatanampi nissāya jhāyati nevasaññānāsaññāyatanampi nissāya jhāyati idhalokampi nissāya jhāyati paralokampi nissāya jhāyati yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi nissāya jhāyati evaṃ kho sandha purisakhaḷuṅgajhāyitaṃ hoti . kathañca @Footnote: 1 Po. Ma. Yu. baddho. sabbattha eseva nayo. 2 Po. yavasassaṃ varasassanti ... @Ma. Yu. yavasaṃ yavasanti. 3 Po. katamasasāhaṃ. 4 Ma. Yu. antaraṃ karitvā.

--------------------------------------------------------------------------------------------- page350.

Sandha ājānīyajhāyitaṃ hoti bhadro hi sandha assājānīyo doṇiyā bandho na yavasassaṃ yavasassanti jhāyati taṃ kissa hetu bhadrassa hi sandha assājānīyassa doṇiyā bandhassa evaṃ hoti kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti so doṇiyā bandho na yavasassaṃ yavasassanti jhāyati bhadro hi sandha assājānīyo yathā iṇaṃ yathābandhaṃ yathā jāni yathā kalī 1- evaṃ patodassa ajjhoharaṇaṃ samanupassati evameva kho sandha bhadro purisājānīyo araññagatopi rukkhamūlagatopi suññāgāragatopi na kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti na byāpādapariyuṭṭhitena cetasā viharati ... na thīnamiddhapariyuṭṭhitena cetasā viharati ... na uddhaccakukkuccapariyuṭṭhitena cetasā viharati ... na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti so neva paṭhaviṃ nissāya jhāyati na āpaṃ nissāya jhāyati na tejaṃ nissāya jhāyati na vāyaṃ nissāya jhāyati na ākāsānañcāyatanaṃ nissāya jhāyati na viññāṇañcāyatanaṃ nissāya jhāyati na ākiñcaññāyatanaṃ nissāya jhāyati na nevasaññānāsaññāyatanaṃ nissāya jhāyati na idhalokaṃ nissāya jhāyati na paralokaṃ nissāya jhāyati yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi nissāya na jhāyati jhāyati capana @Footnote: 1 Ma. Yu. yathā jāniṃ yathā thaliṃ.

--------------------------------------------------------------------------------------------- page351.

Evaṃjhāyiñcapana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti namo te purisājañña namo te purisuttama yassa tenābhijānāma yampi nissāya jhāyatīti 1-. [2]- Evaṃ vutte āyasmā sandho bhagavantaṃ etadavoca kathaṃ jhāyī pana bhante bhadro purisājānīyo jhāyati so neva paṭhaviṃ nissāya jhāyati na āpaṃ nissāya jhāyati na tejaṃ nissāya jhāyati na vāyaṃ nissāya jhāyati na ākāsānañcāyatanaṃ nissāya jhāyati na viññāṇañcāyatanaṃ nissāya jhāyati na ākiñcaññāyatanaṃ nissāya jhāyati na nevasaññānāsaññāyatanaṃ nissāya jhāyati na idhalokaṃ nissāya jhāyati na paralokaṃ nissāya jhāyati yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi nissāya na jhāyati jhāyati capana kathaṃ jhāyiñcapana bhante bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti namo te purisājañña namo te purisuttama yassa tenābhijānāma yampi nissāya jhāyatīti 3-. Idha sandha bhadrassa purisājānīyassa paṭhaviyā paṭhavīsaññā vibhūtā hoti āpasmiṃ āposaññā vibhūtā hoti tejasmiṃ tejosaññā vibhūtā hoti vāyasmiṃ vāyosaññā vibhūtā hoti ākāsānañcāyatane @Footnote: 1-3 Ma. Yu. jhāyasīti. 2 Po. evaṃ kho saddha ājānīyajhāyitaṃ hoti.

--------------------------------------------------------------------------------------------- page352.

Ākāsānañcāyatanasaññā vibhūtā hoti viññāṇañcāyatane viññāṇañcāyatanasaññā vibhūtā hoti ākiñcaññāyatane ākiñcañāyatanasaññā vibhūtā hoti nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti idhaloke idhalokasaññā vibhūtā hoti paraloke paralokasaññā vibhūtā hoti yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti evaṃjhāyī kho sandha bhadro purisājānīyo neva paṭhaviṃ nissāya jhāyati na āpaṃ nissāya jhāyati na tejaṃ nissāya jhāyati na vāyaṃ nissāya jhāyati na ākāsānañcāyatanaṃ nissāya jhāyati na viññāṇañcāyatanaṃ nissāya jhāyati na ākiñcaññāyatanaṃ nissāya jhāyati na nevasaññānāsaññāyatanaṃ nissāya jhāyati na idhalokaṃ nissāya jhāyati na paralokaṃ nissāya jhāyati yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi nissāya na jhāyati jhāyati capana evaṃjhāyiñcapana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti namo te purisājañña namo te purisuttama yassa tenābhijānāma yampi nissāya jhāyatīti 1-.


             The Pali Tipitaka in Roman Character Volume 24 page 348-352. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7353&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7353&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=216&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8566              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8566              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]