ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [23]   Atthi  bhikkhave  dhamma  kayena  pahatabba  no  vacaya
atthi  bhikkhave  dhamma  vacaya  pahatabba  no  kayena  atthi  bhikkhave
dhamma  neva  kayena  pahatabba  no  vacaya  pannaya  disva  disva
pahatabba  katame  ca  bhikkhave  dhamma  kayena  pahatabba  no vacaya
idha  bhikkhave  bhikkhu  akusalam  apanno  hoti  kancideva  1- desam kayena
tamenam   anuvicca   vinnu  sabrahmacari  evamahamsu  ayasma  kho  akusalam
apanno   kancideva   desam   kayena   sadhu   vatayasma  kayaduccaritam
pahaya   kayasucaritam   bhavetuti   so   anuvicca   vinnuhi   sabrahmacarihi
vuccamano   kayaduccaritam   pahaya   kayasucaritam   bhaveti  ime  vuccanti
bhikkhave dhamma kayena pahatabba no vacaya.
     {23.1}  Katame  ca  bhikkhave dhamma vacaya pahatabba no kayena
idha  bhikkhave  bhikkhu  akusalam  apanno  hoti kancideva desam vacaya tamenam
anuvicca  vinnu  sabrahmacari  evamahamsu  ayasma  kho  akusalam  apanno
kancideva  desam  vacaya  sadhu  vatayasma  vaciduccaritam  pahaya  vacisucaritam
bhavetuti   so   anuvicca   vinnuhi  sabrahmacarihi  vuccamano  vaciduccaritam
pahaya  vacisucaritam  bhaveti  ime vuccanti bhikkhave dhamma vacaya pahatabba
no kayena.
     {23.2}  Katame  ca  bhikkhave  dhamma  neva kayena pahatabba no
vacaya   pannaya   disva   disva   pahatabba  lobho  bhikkhave  neva
kayena  pahatabbo  no  vacaya  pannaya  disva  disva  pahatabbo.
@Footnote: 1 Po. Ma. kinci.
Doso  bhikkhave  ...  moho  bhikkhave ... Kodho bhikkhave ... Upanaho
bhikkhave ... Makkho bhikkhave ... Palaso bhikkhave ... Macchariyam bhikkhave ...
Neva kayena pahatabbam no vacaya pannaya disva disva pahatabbam.
     {23.3} Papika bhikkhave issa neva kayena pahatabba no vacaya
pannaya  disva  disva  pahatabba  katama  ca bhikkhave papika issa idha
bhikkhave  ijjhati  gahapatissa  va  gahapatiputtassa  va  dhanena  va  dhannena
va  rajatena  va  jatarupena  va  tatrannatarassa  dasassa va upavasassa
va   evam   hoti   ahovatimassa  gahapatissa  va  gahapatiputtassa  va  na
ijjheyya  dhanena  va  dhannena va rajatena va jatarupena vati samano va
pana   brahmano   va   labhi   hoti  civarapindapatasenasanagilanapaccaya-
bhesajjaparikkharanam   tatrannatarassa   samanassa   va   brahmanassa   va
evam  hoti  aho  vata  ayamayasma  na labhi assa civarapindapatasenasana-
gilanapaccayabhesajjaparikkharananti   ayam  vuccati  bhikkhave  papika  issa
papika  bhikkhave  issa  neva  kayena  pahatabba  no vacaya pannaya
disva disva pahatabba.
     {23.4}  Papika  bhikkhave  iccha  neva  kayena  pahatabba no
vacaya  pannaya  disva  disva  pahatabba  katama  ca  bhikkhave papika
iccha  idha  bhikkhave  ekacco  assaddho  samano saddhoti mam janeyyunti
icchati   dussilo   samano  silavati  mam  janeyyunti  icchati  appassuto
samano   bahussutoti   mam   janeyyunti  icchati  sanganikaramo  samano
Pavivittoti   mam   janeyyunti   icchati   kusito  samano  araddhaviriyoti
mam    janeyyunti    icchati    mutthassati   samano   upatthitassatiti   mam
janeyyunti   icchati   asamahito   samano  samahitoti  mam  janeyyunti
icchati    duppanno    samano    pannavati   mam   janeyyunti   icchati
akhinasavo    samano    khinasavoti    mam   janeyyunti   icchati   ayam
vuccati  bhikkhave  papika  iccha  papika  bhikkhave  iccha  neva kayena
pahatabba   no   vacaya   pannaya   disva   disva   pahatabba .
Tance   bhikkhave   bhikkhum  lobho  abhibhuyya  iriyati  doso  moho  kodho
upanaho   makkho   palaso   macchariyam  papika  issa  papika  iccha
abhibhuyya   iriyati   so   evamassa   veditabbo   na  ayamayasma  tatha
pajanati   yatha   pajanato   lobho   na   hoti   tathahimam  ayasmantam
lobho   abhibhuyya   iriyati   na   ayamayasma   tatha   pajanati   yatha
pajanato   doso   na  hoti  moho  kodho  upanaho  makkho  palaso
macchariyam  papika  issa  papika  iccha  na  hoti  tathahimam  ayasmantam
papika iccha abhibhuyya iriyati.
     {23.5}  Tance  bhikkhave bhikkhum lobho nabhibhuyya iriyati doso moho
kodho  upanaho  makkho  palaso  macchariyam  papika issa papika iccha
nabhibhuyya  iriyati  so  evamassa  veditabbo  tatha  ayamayasma pajanati
yatha  pajanato  lobho  na  hoti  tathahimam  ayasmantam  lobho  nabhibhuyya
iriyati  tatha  ayamayasma  pajanati  yatha pajanato doso na hoti moho
Kodho   upanaho   makkho   palaso  macchariyam  papika  issa  papika
iccha   na   hoti   tathahimam   ayasmantam   papika   iccha  nabhibhuyya
iriyatiti.



             The Pali Tipitaka in Roman Character Volume 24 page 41-44. https://84000.org/tipitaka/read/roman_read.php?B=24&A=843&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=843&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7470              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7470              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]