ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page160.

[119] 6 Evamme sutam . ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame . tena kho pana samayena ayasma mahakaccano avantisu viharati kururaghare 1- pavatte pabbate . Tena kho pana samayena sono upasako kotikanno 2- ayasmato mahakaccanassa upatthako hoti . atha kho sonassa upasakassa kotikannassa rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum yannunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti. {119.1} Atha kho sono upasako kotikanno yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . ekamantam nisinno kho sono upasako kotikanno ayasmantam mahakaccanam etadavoca idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum yannunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti pabbajetu mam @Footnote: 1 Ma. Yu. kuraraghare 2 kutikannotipi.

--------------------------------------------------------------------------------------------- page161.

Bhante ayyo mahakaccanoti. [120] Evam vutte ayasma mahakaccano sonam upasakam kotikannam etadavoca dukkaram kho sona yavajivam ekabhattam ekaseyyam brahmacariyam ingha tvam sona tattheva agarikabhuto samano buddhanam sasanam anuyunja kalayuttam ekabhattam ekaseyyam brahmacariyanti . atha kho sonassa upasakassa kotikannassa yo ahosi pabbajjabhisankharo so patipassambhi . dutiyampi kho sonassa upasakassa kotikannassa rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum yannunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti. {120.1} Dutiyampi kho sono upasako kotikanno yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . ekamantam nisinno kho sono upasako kotikanno ayasmantam mahakaccanam etadavoca idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum yannunaham kesamassum

--------------------------------------------------------------------------------------------- page162.

Oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti pabbajetu mam bhante ayyo mahakaccanoti . Dutiyampi kho ayasma mahakaccano sonam upasakam kotikannam etadavoca dukkaram kho sona yavajivam ekabhattam ekaseyyam brahmacariyam ingha tvam sona tattheva agarikabhuto samano buddhanam sasanam anuyunja kalayuttam ekabhattam ekaseyyam brahmacariyanti. {120.2} Dutiyampi kho sonassa upasakassa kotikannassa yo ahosi pabbajjabhisankharo so patipassambhi . tatiyampi kho sonassa upasakassa kotikannassa rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum yannunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti. {120.3} Tatiyampi kho sono upasako kotikanno yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . ekamantam nisinno kho sono upasako kotikanno ayasmantam mahakaccanam etadavoca idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam

--------------------------------------------------------------------------------------------- page163.

Brahmacariyam caritum yannunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti pabbajetu mam bhante ayyo mahakaccanoti . atha kho ayasma mahakaccano sonam upasakam kotikannam pabbajesi. [121] Tena kho pana samayena avantidakkhinapatho 1- appabhikkhuko hoti . atha kho ayasma mahakaccano tinnam vassanam accayena kicchena kasirena tato tato dasavaggam bhikkhusangham sannipatetva ayasmantam sonam upasampadesi . atha kho ayasmato sonassa vassam vutthassa rahogatassa patisallinassa evam cetaso parivitakko udapadi na kho me so bhagava sammukha dittho api ca suto yeva me so bhagava idiso ca idiso cati sace mam upajjhayo anujaneyya gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddhanti. {121.1} Atha kho ayasma sono sayanhasamayam patisallana vutthito yenayasma mahakaccano tenupasankami upasankamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi . ekamantam nisinno kho ayasma sono ayasmantam mahakaccanam etadavoca idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi na kho me so bhagava sammukha dittho api ca suto yeva me so bhagava idiso ca idiso cati sace mam upajjhayo anujaneyya @Footnote: 1 Po. Yu. avantisu dakkhinapatho

--------------------------------------------------------------------------------------------- page164.

Gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddhanti . Sadhu sadhu sona gaccha tvam sona tam bhagavantam dassanaya arahantam sammasambuddhanti 1- dakkhissasi tvam sona tam bhagavantam pasadikam pasadaniyam santindriyam santamanasam uttamasamathadamathamanupattam dantam guttam yatindriyam nagam disvana mama vacanena bhagavato pade sirasa vandahi appabadham appatankam lahutthanam balam phasuviharam pucchati. {121.2} Evam bhanteti kho ayasma sono ayasmato mahakaccanassa bhasitam abhinanditva anumoditva utthayasana ayasmantam mahakaccanam abhivadetva padakkhinam katva senasanam samsametva pattacivaramadaya yena savatthi tena carikam pakkami . anupubbena carikancaramano yena savatthi jetavanam anathapindikassa aramo yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi. {121.3} Ekamantam nisinno kho ayasma sono bhagavantam etadavoca upajjhayo me bhante ayasma mahakaccano bhagavato pade sirasa vandati appabadham appatankam lahutthanam balam phasuviharam pucchatiti . kacci bhikkhu khamaniyam kacci yapaniyam kaccipi appakilamathena addhanam agato na ca pindakena kilantositi . khamaniyam bhagava yapaniyam bhagava appakilamathena caham bhante addhanam agato na ca pindakena kilantomhiti. @Footnote: 1 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page165.

[122] Atha kho bhagava ayasmantam anandam amantesi imassananda agantukassa bhikkhuno senasanam pannapehiti . Atha kho ayasmato anandassa etadahosi yassa kho mam bhagava anapeti imassa ananda agantukassa bhikkhuno senasanam pannapehiti icchati bhagava tena bhikkhuna saddhim ekavihare vatthum icchati bhagava ayasmata sonena saddhim ekavihare vatthunti . Yasmim vihare bhagava viharati tasmim vihare ayasmato sonassa senasanam pannapesi. {122.1} Atha kho bhagava bahudeva rattim abbhokase nipajjaya 1- vitinametva pade pakkhaletva viharam pavisi . Ayasmapi kho sono bahudeva rattim abbhokase nipajjaya vitinametva pade pakkhaletva viharam pavisi . atha kho bhagava rattiya paccusasamayam paccutthaya ayasmantam mahasonam ajjhesi patibhatu tam bhikkhu dhammam bhasitunti. {122.2} Evam bhanteti kho ayasma sono bhagavato patissutva solasa atthakavaggikani sabbaneva sarena abhani . atha kho bhagava ayasmato sonasassa sarabhannapariyosane abbhanumodi sadhu sadhu bhikkhu suggahitani bhikkhu atthakavaggikani sumanasikatani supadharitani kalyaniyasi vacaya samannagato visatthaya anelaya 2- atthassa vinnapaniya kativassosi tvam bhikkhuti . ekavasso aham bhagavati . kissa pana @Footnote: 1 Po. Ma. Yu. nissajjaya . 2 Ma. anelagalaya.

--------------------------------------------------------------------------------------------- page166.

Tvam bhikkhu evam ciram akasiti . ciram dittho me bhante kamesu adinavo api ca sambadho gharavaso bahukicco bahukaraniyoti . Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi disva adinavam loke natva dhammam nirupadhi 1- ariyo na ramati pape pape na ramati suciti. Chattham.


             The Pali Tipitaka in Roman Character Volume 25 page 160-166. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3279&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3279&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=119&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=119              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]