![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[221] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ atthi @Footnote: 1 Po. sā ca yasmā. Ma. yāya sammā. Yu. yā . 2 Yu. sapaññānaṃ. @3 Ma. hirī . 4 Ma. Yu. paññāyati. Bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ no cetaṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha . yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyethāti 1- . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati jātaṃ bhūtaṃ samuppannaṃ kataṃ saṅkhatamaddhuvaṃ jarāmaraṇasaṅkhataṃ roganiddhaṃ pabhaṅguṇaṃ 2- āhāranettippabhavaṃ nālaṃ tadabhinandituṃ tassa nissaraṇaṃ santaṃ atakkāvacaraṃ dhuvaṃ ajātaṃ asamuppannaṃ asokaṃ virajaṃ padaṃ nirodho dukkhadhammānaṃ saṅkhārūpasamo sukhoti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.The Pali Tipitaka in Roman Character Volume 25 page 257-258. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5318 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5318 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=221&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=158 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=221 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4053 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4053 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]