![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[230] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā kho bhikkhave tisso vedanāti. Etamatthaṃ bhagavā avoca. Tattethaṃ iti vuccati samāhito sampajāno sato buddhassa sāvako vedanā ca pajānāti vedanānañca sambhavaṃ yattha cetā nirujjhanti maggañca khayagāminaṃ vedanānaṃ khayā bhikkhu nicchāto parinibbutoti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 265. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5480 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5480 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=230&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=167 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=230 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4626 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4626 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]