![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[282] 3 Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ @Footnote: 1 Po. assayi . 2 Ma. Yu. sabbabhūtānukampi . 3 Ma. Yu. yecassa. Vadāmi no ajānato no apassato . kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti . idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhasamudayoti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhoti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhagāminī paṭipadāti bhikkhave jānato passato āsavānaṃ khayo hoti . Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti. Sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anuttarā. Tato aññā vimuttassa vimuttiñāṇamuttamaṃ uppajjati khaye ñāṇaṃ khīṇā saṃyojanā iti. Na tvevidaṃ kusītena bālenamavijānatā nibbānaṃ adhigantabbaṃ sabbaganthapamocananti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 309-310. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6413 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6413 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=282&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=217 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=282 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8193 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8193 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]