![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[50] |50.592| 12 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate hatthe pāde ca viggayha naccasi suppavādite |50.593| tassā te naccamānāya 1- aṅgamaṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā |50.594| tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā |50.595| vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā |50.596| vaṭaṃsakā vātadhūtā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā |50.597| sāpi te sirasi mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā |50.598| ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti). |50.599| Dāsī ahaṃ pure āsiṃ gayāyaṃ brāhmaṇassahaṃ appapuññā alakkhikā rajjumālāti maṃ vidū |50.600| akkosānaṃ vadhānañca tajjanāya ca ukkatā 2- @Footnote: 1 Yu. nandamānāya . 2 uggatātipi dissati. Kuṭaṃ gahetvā nikkhamma āgacchiṃ udakahāriyā |50.601| vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ idhevāhaṃ marissāmi kvatthopi jīvitena me |50.602| daḷhapāsaṃ karitvāna ālambitvāna pādape tato disā vilokesiṃ ko nu khova namassito |50.603| tatthaddasāsiṃ 1- sambuddhaṃ sabbalokahitaṃ muniṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ |50.604| tassā me ahu saṃvego abbhūto lomahaṃsano ko nu khova namassito manusso udāhu devatā |50.605| pāsādikaṃ pasādanīyaṃ vanā nibbanamāgataṃ disvā mano me pasīdi nāyaṃ yādisikīdiso |50.606| guttindriyo jhānarato abahigatamānaso hito sabbassa lokassa buddho ayaṃ bhavissati |50.607| bhayabheravo durāsado sīhova gūhanissito dullabhāyaṃ dassanāya pupphaṃ udumbaraṃ yathā |50.608| so maṃ mudūhi vācāhi ālapitvā tathāgato rajjumāleti maṃ avoca saraṇaṃ gaccha tathāgataṃ |50.609| tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ saṇhaṃ muduñca vagguñca sabbasokāpanūdanaṃ |50.610| kallacittañca maṃ ñatvā pasannaṃ suddhamānasaṃ @Footnote: 1 Yu. tatthaddasāmi. Hito sabbassa lokassa anusāsi tathāgato |50.611| idaṃ dukkhanti maṃ avoca ayaṃ dukkhassa sambhavo ayaṃ dukkhanirodho ca añjaso amatogadho |50.612| anukampakassa kusalassa ovādamhi ahaṃ ṭhitā ajjhagā amataṃ santiṃ nibbānaṃ padamaccutaṃ |50.613| sāhaṃ avatthitā 1- pemā dassane avikampinī mūlajātāya saddhāya dhītā buddhassa orasā |50.614| sāhaṃ ramāmi kīḷāmi modāmi akutobhayā dibbamālaṃ dhārayāmi pivāmi madhumaddhuvaṃ 2- |50.615| saṭṭhituriyasahassāni paṭibodhaṃ karonti me āḷambo gaggaro bhīmo sādhuvādī ca saṃsayo |50.616| pokkharo ca suphasso ca vīṇā mokkhā ca nāriyo nandā ceva sunandā ca soṇadinnā sucimhitā 3- |50.617| alambusā missakesī ca puṇḍarīkātidāruṇī eṇipassā supassā ca subhaddā mudukāvadī |50.618| etā caññā ca seyyāse accharānaṃ pabodhiyā tā maṃ kālenupāgantvā abhibhāsanti devatā |50.619| handa naccāma gāyāma handa taṃ ramayāmase nayidaṃ akatapuññānaṃ katapuññānamevidaṃ @Footnote: 1 Yu. avaṭṭhitā . 2 Ma. madhumaddavaṃ . 3 Yu. suvimhitā. |50.620| Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca |50.621| sukhañca katapuññānaṃ idha ceva parattha ca tesaṃ sahabyakāmānaṃ kātabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino |50.622| bahunnaṃ vata atthāya uppajjanti tathāgatā dakkhiṇeyyā manussānaṃ puññakkhettānamākarā yattha kāraṃ karitvāna sagge modanti dāyakāti. Rajjumālāvimānaṃ dvādasamaṃ. Uddānaṃ mañjiṭṭhā pabhassarā nāgā alomā kañjikadāyikā vihāracaturitthambā pītā ucchuvandanarajjumālā ca vaggo tena pavuccatīti. Itthivimāne vaggo catuttho.The Pali Tipitaka in Roman Character Volume 26 page 86-89. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1731 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1731 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=50&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=50 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=50 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5023 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5023 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]