ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [50] |50.592| 12 Abhikkantena vaṇṇena   yā tvaṃ tiṭṭhasi devate
                            hatthe pāde ca viggayha      naccasi suppavādite
          |50.593| tassā te naccamānāya 1-  aṅgamaṅgehi sabbaso
                     dibbā saddā niccharanti            savanīyā manoramā
          |50.594| tassā te naccamānāya       aṅgamaṅgehi sabbaso
                     dibbā gandhā pavāyanti             sucigandhā manoramā
         |50.595| vivattamānā kāyena            yā veṇīsu pilandhanā
                    tesaṃ suyyati nigghoso                 turiye pañcaṅgike yathā
          |50.596| vaṭaṃsakā vātadhūtā               vātena sampakampitā
                     tesaṃ suyyati nigghoso                turiye pañcaṅgike yathā
         |50.597| sāpi te sirasi mālā            sucigandhā manoramā
                    vāti gandho disā sabbā              rukkho mañjūsako yathā
           |50.598| ghāyase taṃ sucigandhaṃ            rūpaṃ passasi amānusaṃ
                      devate pucchitācikkha         kissa kammassidaṃ phalaṃ (iti).
            |50.599| Dāsī ahaṃ pure āsiṃ    gayāyaṃ brāhmaṇassahaṃ
                       appapuññā alakkhikā   rajjumālāti maṃ vidū
           |50.600| akkosānaṃ vadhānañca    tajjanāya ca ukkatā 2-
@Footnote: 1 Yu. nandamānāya .  2 uggatātipi dissati.

--------------------------------------------------------------------------------------------- page87.

Kuṭaṃ gahetvā nikkhamma āgacchiṃ udakahāriyā |50.601| vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ idhevāhaṃ marissāmi kvatthopi jīvitena me |50.602| daḷhapāsaṃ karitvāna ālambitvāna pādape tato disā vilokesiṃ ko nu khova namassito |50.603| tatthaddasāsiṃ 1- sambuddhaṃ sabbalokahitaṃ muniṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ |50.604| tassā me ahu saṃvego abbhūto lomahaṃsano ko nu khova namassito manusso udāhu devatā |50.605| pāsādikaṃ pasādanīyaṃ vanā nibbanamāgataṃ disvā mano me pasīdi nāyaṃ yādisikīdiso |50.606| guttindriyo jhānarato abahigatamānaso hito sabbassa lokassa buddho ayaṃ bhavissati |50.607| bhayabheravo durāsado sīhova gūhanissito dullabhāyaṃ dassanāya pupphaṃ udumbaraṃ yathā |50.608| so maṃ mudūhi vācāhi ālapitvā tathāgato rajjumāleti maṃ avoca saraṇaṃ gaccha tathāgataṃ |50.609| tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ saṇhaṃ muduñca vagguñca sabbasokāpanūdanaṃ |50.610| kallacittañca maṃ ñatvā pasannaṃ suddhamānasaṃ @Footnote: 1 Yu. tatthaddasāmi.

--------------------------------------------------------------------------------------------- page88.

Hito sabbassa lokassa anusāsi tathāgato |50.611| idaṃ dukkhanti maṃ avoca ayaṃ dukkhassa sambhavo ayaṃ dukkhanirodho ca añjaso amatogadho |50.612| anukampakassa kusalassa ovādamhi ahaṃ ṭhitā ajjhagā amataṃ santiṃ nibbānaṃ padamaccutaṃ |50.613| sāhaṃ avatthitā 1- pemā dassane avikampinī mūlajātāya saddhāya dhītā buddhassa orasā |50.614| sāhaṃ ramāmi kīḷāmi modāmi akutobhayā dibbamālaṃ dhārayāmi pivāmi madhumaddhuvaṃ 2- |50.615| saṭṭhituriyasahassāni paṭibodhaṃ karonti me āḷambo gaggaro bhīmo sādhuvādī ca saṃsayo |50.616| pokkharo ca suphasso ca vīṇā mokkhā ca nāriyo nandā ceva sunandā ca soṇadinnā sucimhitā 3- |50.617| alambusā missakesī ca puṇḍarīkātidāruṇī eṇipassā supassā ca subhaddā mudukāvadī |50.618| etā caññā ca seyyāse accharānaṃ pabodhiyā tā maṃ kālenupāgantvā abhibhāsanti devatā |50.619| handa naccāma gāyāma handa taṃ ramayāmase nayidaṃ akatapuññānaṃ katapuññānamevidaṃ @Footnote: 1 Yu. avaṭṭhitā . 2 Ma. madhumaddavaṃ . 3 Yu. suvimhitā.

--------------------------------------------------------------------------------------------- page89.

|50.620| Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca |50.621| sukhañca katapuññānaṃ idha ceva parattha ca tesaṃ sahabyakāmānaṃ kātabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino |50.622| bahunnaṃ vata atthāya uppajjanti tathāgatā dakkhiṇeyyā manussānaṃ puññakkhettānamākarā yattha kāraṃ karitvāna sagge modanti dāyakāti. Rajjumālāvimānaṃ dvādasamaṃ. Uddānaṃ mañjiṭṭhā pabhassarā nāgā alomā kañjikadāyikā vihāracaturitthambā pītā ucchuvandanarajjumālā ca vaggo tena pavuccatīti. Itthivimāne vaggo catuttho.


             The Pali Tipitaka in Roman Character Volume 26 page 86-89. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1731&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1731&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=50&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=50              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5023              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5023              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]