![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[62] |62.718| 12 Ko nu dibbena yānena sabbasetena hatthinā turiyatāḷitanigghoso antalikkhe mahiyyati |62.719| devatā nusi gandhabbo ādū sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. |62.720| Namhi devo na gandhabbo nāpi sakko purindado sudhammā nāma ye devā tesaṃ aññataro ahanti. |62.721| Pucchāma deva sudhamma puthuṃ katvāna añjaliṃ kiṃ katvā mānuse kammaṃ sudhammaṃ upapajjasīti. |62.722| Ucchāgāraṃ tiṇāgāraṃ vatthāgārañca yo dade tiṇṇamaññataraṃ datvā sudhammaṃ upapajjatīti. Tatiyanāgavimānaṃ dvādasamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 105. http://84000.org/tipitaka/read/roman_read.php?B=26&A=2122 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2122 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=62&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=62 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=62 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6297 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6297 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com