![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[351] |351.399| 5 Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya so pariplavati 2- hurāhuraṃ phalamicchaṃva vanasmiṃ vānaro. |351.400| Yaṃ esā sahate 3- jammī taṇhā loke visattikā sokā tassa pavaḍḍhanti abhivuṭṭhaṃva 4- vīraṇaṃ. |351.401| Yo cetaṃ 5- sahate 3- jammiṃ taṇhaṃ loke duraccayaṃ sokā tamhā papatanti udabinduva pokkharā. |351.402| Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā @Footnote: 1 Ma. Yu. rattiṃ . 2 Ma. plavatī. Yu. palavatī. 3 Yu. sahatī. 4 Ma. Yu. ativaṭṭhaṃva. @5 Yu. yo vetaṃ. Taṇhāya mūlaṃ khaṇatha usīratthova vīraṇaṃ mā vo naḷaṃva sotova māro bhañji punappunaṃ. |351.403| Karotha buddhavacanaṃ khaṇo ve 1- mā upaccagā khaṇātītā hi socanti nirayamhi samappitā. |351.404| Pamādo rajo 2- pamādānupatito rajo appamādena vijjāya abbuhe 3- sallamattanoti. Māluṅkyaputto thero.The Pali Tipitaka in Roman Character Volume 26 page 328-329. http://84000.org/tipitaka/read/roman_read.php?B=26&A=6683 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6683 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=351&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=351 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=351 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2397 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2397 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com