![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[368] |368.510| 3 Yadā paṭhamamaddakkhiṃ satthāramakutobhayaṃ tato me ahu saṃvego passitvā purisuttamaṃ. |368.511| Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ etādisaṃ so satthāraṃ ārādhetvā virādhaye. |368.512| Tadāhaṃ puttadārañca dhanadhaññañca chaḍḍayiṃ kesamassūni chedetvā pabbajiṃ anagāriyaṃ. |368.513| Sikkhāsājīvasampanno indriyesu susaṃvuto namassamāno sambuddhaṃ vihāsiṃ aparājito. |368.514| Tato me paṇidhī āsi cetaso abhipatthito na nisīde muhuttampi taṇhāsalle anūhate. |368.515| Tassa mevaṃ viharato passa viriyaparakkamaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |368.516| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ arahā dakkhiṇeyyomhi vippamutto nirūpadhi. |368.517| Tato ratyā vivasane 1- suriyassuggamanaṃ pati sabbaṃ taṇhaṃ visosetvā pallaṅkena upāvisinti. Mahāpanthako thero. Uddānaṃ mahākaccāyano thero sirimitto mahāpanthako tayo 2- aṭṭhanipātamhi gāthāyo catuvīsatīti. Aṭṭhakanipāto niṭṭhito. ---------------The Pali Tipitaka in Roman Character Volume 26 page 343-344. https://84000.org/tipitaka/read/roman_read.php?B=26&A=6979 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=6979 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=368&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=368 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=368 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3923 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3923 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]