บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[391] |391.842| 7 Yā taṃ me hatthigīvāya sukhumā vatthā padhāritā sālīnaṃ odano bhutto sucimaṃsūpasecano. |391.843| Sojja bhaddo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.844| Paṃsukūlī sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.845| Piṇḍapātī sātatiko ................. |391.846| Tecīvarī sātatiko ................. |391.847| Sapadānacārī sātatiko ................. |391.848| Ekāsanī sātatiko ................. |391.849| Pattapiṇḍī sātatiko ................. |391.850| Khalupacchābhattī sātatiko ................. |391.851| Āraññiko sātatiko ................. |391.852| Rukkhamūliko sātatiko ................. |391.853| Abbhokāsī sātatiko ................. |391.854| Sosāniko sātatiko ................. |391.855| Yathāsanthatiko sātatiko ................. |391.856| Nesajjiko sātatiko ................. |391.857| Appiccho sātatiko ................. |391.858| Santuṭṭho sātatiko ................. |391.859| Pavivitto sātatiko ................. |391.860| Asaṃsaṭṭho sātatiko ................. |391.861| Āraddhaviriyo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. |391.862| Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ. |391.863| Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake rakkhito khaggahatthehi uttasaṃ vihariṃ pure. |391.864| Sojja bhaddo anutrāsī pahīnabhayabheravo jhāyati vanamogayha putto godhāya bhaddiyo. |391.865| Sīlakkhandhe patiṭṭhāya satiṃ paññañca bhāvayaṃ pāpuṇiṃ anupubbena sabbasaṃyojanakkhayanti. Bhaddiyo kāligodhāya putto thero.The Pali Tipitaka in Roman Character Volume 26 page 386-387. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7844 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7844 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=391&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=391 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=391 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8158 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8158 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]