บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
Paññāvagge mātikakathā [737] Nicchāto muccatīti 1- vimokkho vijjāvimutti adhisīlaṃ adhicittaṃ adhipaññā passaddhi ñāṇaṃ dassanaṃ suddhi 2- nekkhammaṃ nissaraṇaṃ paviveko vossaggo cariyā jhānavimokkho bhāvanādhiṭṭhānajīvitaṃ 3-. {737.1} Nicchātoti nekkhammena kāmacchandato nicchāto abyāpādena byāpādato nicchāto .pe. paṭhamajjhānena nīvaraṇehi nicchāto .pe. Arahattamaggena sabbakilesehi nicchāto muccati 4-. {737.2} Vimokkhoti nekkhammena kāmacchandato muccatīti vimokkho abyāpādena byāpādato muccatīti vimokkho .pe. paṭhamajjhānena nīvaraṇehi muccatīti vimokkho .pe. arahattamaggena @Footnote: 1 Sī. Ma. - mokkho vimokkho. evamuparipi. niccato vimuttīti. @2 Ma. Yu. visuddhi. 3 Ma. Yu. bhāvanā adhiṭṭhānaṃ jīvitaṃ. 4 Ma. ayaṃ pāṭho natthi. Sabbakilesehi muccatīti vimokkho. {737.3} Vijjāvimuttīti nekkhammaṃ vijjatīti vijjā kāmacchandato muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti abyāpādaṃ 1- vijjatīti vijjā byāpādato muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti .pe. Arahattamaggo vijjatīti vijjā sabbakilesehi muccatīti vimutti vijjanto muccati muccanto vijjatīti vijjāvimutti. [738] Adhisīlaṃ adhicittaṃ adhipaññāti nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena diṭṭhivisuddhi yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi .pe. arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi avikkhepaṭṭhena cittavisuddhi dassanaṭṭhena diṭṭhivisuddhi yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. [739] Passaddhīti nekkhammena kāmacchandaṃ paṭippassambheti abyāpādena byāpādaṃ paṭippassambheti .pe. arahattamaggena sabbakilese paṭippassambheti. {739.1} Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena @Footnote: 1 Ma. Yu. abyāpādo. Ñāṇaṃ byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ. {739.2} Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ. {739.3} Visuddhīti kāmacchandaṃ pajahanto nekkhammena visujjhati byāpādaṃ pajahanto abyāpādena visujjhati .pe. sabbakilese pajahanto arahattamaggena visujjhati. [740] Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ byāpādassa abyāpādo nekkhammaṃ thīnamiddhassa ālokasaññā nekkhammaṃ .pe.. {740.1} Nissaraṇanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ kāmacchandassa nekkhammaṃ nissaraṇaṃ byāpādassa abyāpādo nissaraṇaṃ .pe. Sabbakilesānaṃ arahattamaggo nissaraṇaṃ. {740.2} Pavivekoti kāmacchandassa nekkhammaṃ paviveko byāpādassa abyāpādo paviveko .pe. sabbakilesānaṃ arahattamaggo Paviveko. {740.3} Vossaggoti nekkhammena kāmacchandaṃ vossajjati abyāpādena byāpādaṃ vossajjati .pe. Arahattamaggena sabbakilese vossajjati. {740.4} Cariyāti kāmacchandaṃ pajahanto nekkhammena carati byāpādaṃ pajahanto abyāpādena carati .pe. Sabbakilese pajahanto arahattamaggena carati. {740.5} Jhānavimokkhoti nekkhammaṃ jāyatīti jhānaṃ kāmacchandaṃ jhāpetīti jhānaṃ jāyanto muccatīti jhānavimokkho jhāpento muccatīti jhānavimokkho jāyantīti dhammā jhāpentīti kilese jāte ca jhāpe ca jānātīti jhānavimokkho abyāpādo jāyatīti jhānaṃ byāpādaṃ jhāpetīti jhānaṃ ālokasaññā jāyatīti jhānaṃ .pe. thīnamiddhaṃ jhāpetīti jhānaṃ .pe. arahattamaggo jāyatīti jhānaṃ sabbakilese jhāpetīti jhānaṃ jāyanto muccatīti jhānavimokkho jhāpento muccatīti jhānavimokkho jāyantīti dhammā jhāpentīti kilese jāte ca jhāpe ca jānātīti jhānavimokkho. [741] Bhāvanādhiṭṭhānajīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti bhāvanāsampanno nekkhammavasena cittaṃ adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno Samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanāsampanno {741.1} avijjaṃ pajahanto ñāṇaṃ 1- bhāvetīti bhāvanāsampanno aratiṃ pajahanto pāmujjaṃ bhāvetīti bhāvanāsampanno nīvaraṇaṃ 2- pajahanto paṭhamajjhānaṃ bhāvetīti bhāvanāsampanno .pe. sabbakilese pajahanto arahattamaggaṃ bhāvetīti bhāvanāsampanno arahattamaggavasena cittaṃ adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu @Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe. Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti. Mātikakathā niṭṭhitā. Paṭisambhidāpakaraṇaṃ samattaṃ. Tatruddānaṃ bhavati ñāṇaṃ diṭṭhi ca assāsaṃ 1- indriyaṃ vimokkhena pañcamaṃ gatikammaṃ vipallāso maggo maṇḍena 2- te dasa yuganaddhaṃ saccabojjhaṅgā mettā virāgena pañcamaṃ paṭisambhidā dhammacakkaṃ lokuttaraṃ balaṃ suññato te dasa 3- paññā iddhi abhisamayo vivekaṃ cariyena 4- pañcamaṃ pāṭihiriyañca samasīsañca 5- satipaṭṭhānaṃ vipassanā 6- tatiye paññavaggamhi mātikāya ca te dasāti. [7]- Tivaggo yassa vikkhepo 8- paṭisambhidāpakaraṇe anantanayamaggesu gambhīro sāgarūpamo nabhaṃ ca tārakākiṇṇaṃ thūlo jātassaro yathā kathikānaṃ vilāsāya yoginaṃ ñāṇajotananti. Iti paṭisambhidā niṭṭhitā. ------------- @Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā @natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo. @5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti. @7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.The Pali Tipitaka in Roman Character Volume 31 page 637-642. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12812 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12812 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=737&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=89 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=737 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]