ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [143] Kathaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
     {143.1}     Sotāpattimaggakkhaṇe     dassanaṭṭhena    sammādiṭṭhi
micchādiṭṭhiyā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā   ca  sabbanimittehi  vuṭṭhāti  tena  vuccati  dubhatovuṭṭhānavivaṭṭane
paññā   magge   ñāṇaṃ   abhiniropanaṭṭhena  sammāsaṅkappo  micchāsaṅkappā
vuṭṭhāti  tadanuvattakakilesehi  ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi
vuṭṭhāti   tena   vuccati   dubhatovuṭṭhānavivaṭṭane   paññā   magge  ñāṇaṃ
pariggahaṭṭhena   sammāvācā   micchāvācāya   vuṭṭhāti  tadanuvattakakilesehi
ca  khandhehi  ca  vuṭṭhāti  bahiddhā  ca  sabbanimittehi  vuṭṭhāti tena vuccati
dubhatovuṭṭhānavivaṭṭane     paññā     magge     ñāṇaṃ    samuṭṭhānaṭṭhena
@Footnote: 1 Po. suññattañca asuññataṃ. Yu. suññataṃ ca visaññuttaṃ.

--------------------------------------------------------------------------------------------- page100.

Sammākammanto micchākammantā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [144] Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā

--------------------------------------------------------------------------------------------- page101.

Magge ñāṇaṃ. [145] Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [146] Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [147] Ajātaṃ jhāpeti 1- jātena jhānantena pavuccati jhānavimokkhe kusalatā nānādiṭṭhīsu na kampatīti. Samādahitvā yathā ce vipassati vipassamāno tathā ce samādahe vipassanā ca samatho tadā ahu samānabhāgā yuganaddhā vattare dukkhā saṅkhārā sukho nirodhoti 2- dassanaṃ dubhato vuṭṭhitā paññā phasseti amataṃ padaṃ vimokkhacariyaṃ jānāti nānattekattakovido dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. @Footnote: 1 Yu. ñāpeti. 2 Ma. nirodho iti dassanaṃ.

--------------------------------------------------------------------------------------------- page102.

{147.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 99-102. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1964&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1964&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=143&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=143              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6611              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6611              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]