ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [136]  Kathaṃ  bahiddhāvuṭṭhānavivaṭṭane  paññā  gotrabhūñāṇaṃ  1- .
Uppādaṃ     abhibhuyyatīti     gotrabhū    pavattaṃ    abhibhuyyatīti    gotrabhū
nimittaṃ   abhibhuyyatīti   gotrabhū   āyuhanaṃ   abhibhuyyatīti   gotrabhū  paṭisandhiṃ
abhibhuyyatīti     gotrabhū     gatiṃ     abhibhuyyatīti     gotrabhū    nibbattiṃ
abhibhuyyatīti   gotrabhū   upapattiṃ   abhibhuyyatīti   gotrabhū  jātiṃ  abhibhuyyatīti
gotrabhū   jaraṃ   abhibhuyyatīti   gotrabhū  byādhiṃ  abhibhuyyatīti  gotrabhū  maraṇaṃ
abhibhuyyatīti   gotrabhū   sokaṃ   abhibhuyyatīti   gotrabhū  paridevaṃ  abhibhuyyatīti
gotrabhū     upāyāsaṃ     abhibhuyyatīti    gotrabhū    bahiddhāsaṅkhāranimittaṃ
abhibhuyyatīti   gotrabhū   anuppādaṃ   pakkhandatīti   gotrabhū   .pe.  nirodhaṃ
nibbānaṃ    pakkhandatīti    gotrabhū    uppādaṃ    abhibhuyyitvā   anuppādaṃ
pakkhandatīti    gotranabhū   pavattaṃ   abhibhuyyitvā   appavattaṃ    pakkhandatīti
gotrabhū   nimittaṃ   abhibhuyyitvā   animittaṃ   pakkhandatīti   gotrabhū  .pe.
Bahiddhāsaṅkhāranimittaṃ     abhibhuyyitvā    nirodhaṃ    nibbānaṃ    pakkhandatīti
gotrabhū.
     [137]    Uppādā    vuṭṭhātīti   gotrabhū   pavattā   vuṭṭhātīti
gotrabhū     nimittā     vuṭṭhātīti    gotrabhū    āyuhanā    vuṭṭhātīti
gotrabhū   paṭisandhiyā   vuṭṭhātīti   gotrabhū   gatiyā   vuṭṭhātīti  gotrabhū
@Footnote: 1 Ma. gotrabhuñāṇaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page96.

Nibbattiyā vuṭṭhātīti gotrabhū upapattiyā vuṭṭhātīti gotrabhū jātiyā vuṭṭhātīti gotrabhū jarāya vuṭṭhātīti gotrabhū byādhimhā vuṭṭhātīti gotrabhū maraṇā vuṭṭhātīti gotrabhū sokā vuṭṭhātīti gotrabhū paridevā vuṭṭhātīti gotrabhū upāyāsā vuṭṭhātīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhātīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. Nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vuṭṭhitvā 1- anuppādaṃ pakkhandatīti gotrabhū pavattā vuṭṭhitvā appavattaṃ pakkhandatīti gotrabhū nimittā vuṭṭhitvā animittaṃ pakkhandatīti gotrabhū āyuhanā vuṭṭhitvā anāyuhanaṃ pakkhandatīti gotrabhū paṭisandhiyā vuṭṭhitvā appaṭisandhiṃ pakkhandatīti gotrabhū gatiyā vuṭṭhitvā agatiṃ pakkhandatīti gotrabhū nibbattiyā vuṭṭhitvā anibbattiṃ pakkhandatīti gotrabhū upapattiyā vuṭṭhitvā anupapattiṃ pakkhandatīti gotrabhū jātiyā vuṭṭhitvā ajātiṃ pakkhandatīti gotrabhū jarāya vuṭṭhitvā ajaraṃ pakkhandatīti gotrabhū byādhimhā vuṭṭhitvā abyādhiṃ pakkhandatīti gotrabhū maraṇā vuṭṭhitvā amataṃ pakkhandatīti gotrabhū sokā vuṭṭhitvā asokaṃ pakkhandatīti gotrabhū paridevā vuṭṭhitvā aparidevaṃ pakkhandatīti gotrabhū upāyāsā vuṭṭhitvā anupāyāsaṃ pakkhandatīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā @Footnote: 1 Ma. Yu. vuṭṭhahitvā. evamuparipi.

--------------------------------------------------------------------------------------------- page97.

Vivaṭṭatīti gotrabhū pavattā vivaṭṭatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭatīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti gotrabhū pavattā vivaṭṭitvā appavattaṃ pakkhandatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū. [138] Kati gotrabhūdhammā samathavasena uppajjanti kati gotrabhūdhammā vipassanāvasena uppajjanti 1- . aṭṭha gotrabhūdhammā samathavasena uppajjanti dasa gotrabhūdhammā vipassanāvasena uppajjanti. [139] Katame aṭṭha gotrabhūdhammā samathavasena uppajjanti . Paṭhamajjhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatīti gotrabhū dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatīti gotrabhū tatiyajjhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatīti gotrabhū catutthajjhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatīti gotrabhū ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatīti gotrabhū viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ abhibhuyyatīti gotrabhū ākiñcaññāyatana- samāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ abhibhuyyatīti @Footnote: 1 Po. uppajjantīti.

--------------------------------------------------------------------------------------------- page98.

Gotrabhū nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatīti gotrabhū ime aṭṭha gotrabhūdhammā samathavasena uppajjanti. [140] Katame dasa gotrabhūdhammā vipassanāvasena uppajjanti . Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhū sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti gotrabhū sakadāgāmimaggaṃ paṭilābhatthāya .pe. sakadāgāmiphalasamāpattatthāya anāgāmimaggaṃ paṭilābhatthāya anāgāmiphalasamāpattatthāya arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhū arahattaphalasamāpattatthāya suññatavihārasamāpattatthāya [1]- uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti gotrabhū ime dasa gotrabhūdhammā vipassanāvasena uppajjanti. [141] Kati gotrabhūdhammā kusalā kati akusalā kati abyākatā. Paṇṇarasa gotrabhūdhammā kusalā tayo gotrabhūdhammā abyākatā natthi gotrabhūdhammā akusalā. @Footnote: 1 sabbapotthake animittavihārasamāpattatthāyāti dissati.

--------------------------------------------------------------------------------------------- page99.

[142] Sāmisañca nirāmisaṃ paṇihitañca appaṇihitaṃ saññuttañca visaññuttaṃ 1- vuṭṭhitañca avuṭṭhitaṃ aṭṭha samādhissa paccayā dasa ñāṇassa gocarā aṭṭhārasa gotrabhūdhammā tiṇṇaṃ vimokkhāna paccayā ime aṭṭhārasākārā paññāyassa pariccitā kusalo vivaṭṭe vuṭṭhāne nānādiṭṭhīsu na kampatīti. Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 95-99. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1875&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1875&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=136&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]