![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[255] Kathaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhane paññā cetopariyañāṇaṃ . Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi .pe. cittasamādhi .pe. vīmaṃsāsamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ @Footnote: 1 Ma. Yu. ca.--------------------------------------------------------------------------------------------- page166.
So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ evaṃ jānāti 1- idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ idaṃ rūpaṃ upekkhindriyasamuṭṭhitanti so tathā bhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ samohaṃ vā cittaṃ vītamohaṃ vā cittaṃ saṅkhittaṃ vā cittaṃ vikkhittaṃ vā cittaṃ mahaggataṃ vā cittaṃ amahaggataṃ vā cittaṃ sauttaraṃ vā cittaṃ anuttaraṃ vā cittaṃ samāhitaṃ vā cittaṃ asamāhitaṃ vā cittaṃ vimuttaṃ vā cittaṃ avimuttaṃ vā cittaṃ adhimuttaṃ 2- vā cittaṃ anadhimuttaṃ vā cittaṃ anadhimuttaṃ cittanti 3- pajānāti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhane paññā cetopariyañāṇaṃ. ----------The Pali Tipitaka in Roman Character Volume 31 page 165-166. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3296&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3296&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=255&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=50 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=255 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8151 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8151 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]