ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [257]      Kathaṃ      obhāsavasena     nānattekattarūpanimittānaṃ
dassanaṭṭhe    paññā    dibbacakkhuñāṇaṃ    .   idha   bhikkhu   chandasamādhi-
padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhi  .pe. Cittasamādhi
.pe.    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   so
imesu   catūsu   iddhipādesu   cittaṃ   paribhāveti  paridameti  muduṃ  karoti
kammaniyaṃ    so    imesu    catūsu   iddhipādesu   cittaṃ   paribhāvetvā
paridametvā    muduṃ    karitvā   kammaniyaṃ   ālokasaññaṃ   manasi   karoti
divāsaññaṃ   adhiṭṭhāti   yathā   divā   tathā   ratti   yathā  ratti  tathā
divā   iti   vivaṭena   cetasā   apariyonaddhena   sappabhāsaṃ  1-  cittaṃ
bhāveti   so   tathā   bhāvitena   cittena   parisuddhena   pariyodātena
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhinīharati    abhininnāmeti   so
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate   yathākammūpage   satte   pajānāti  ime  vata  bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
@Footnote: 1 Sī. sammābhāvaṃ.

--------------------------------------------------------------------------------------------- page169.

Samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikamma- samādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati obhāsavasena nānattekatta- rūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3349&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3349&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=257&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=257              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8681              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8681              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]