ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page20.

Navamaṃ patthodanadāyakattherāpadānaṃ (419) [9] |9.170| Vanacārī pure āsiṃ satataṃ vanakammiko patthodanaṃ gahetvāna kammantaṃ agamāsahaṃ. |9.171| Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ. |9.172| Parakammāyane yutto puññañca me na vijjati ayaṃ patthodano atthi bhojayissāmimaṃ muniṃ. |9.173| Patthodanaṃ gahetvāna sayambhussa adāsahaṃ mama nijjhāyamānassa paribhuñji mahāmuni. |9.174| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |9.175| Dvattiṃsakkhattuṃ 1- devindo devarajjamakārayiṃ tettiṃsakkhattuṃ rājā ca cakkavatti bhavissati 2-. |9.176| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhito yasavā homi patthodanassidaṃ phalaṃ. |9.177| Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ bhoge me ūnatā natthi patthodanassidaṃ phalaṃ. Nadīsotapaṭibhāgā bhogā nibbattare mama parimetuṃ na sakkomi patthodanassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. chattiṃsakkhattuṃ. 2 Ma. Yu. ahosahaṃ.

--------------------------------------------------------------------------------------------- page21.

|9.178| Imaṃ khāda imaṃ bhuñja imamhi sayane saya tenāhaṃ sukhito homi patthodanassidaṃ phalaṃ. |9.179| Ekanavute 1- ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi patthodanassidaṃ phalaṃ. |9.180| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |9.181| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |9.182| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti. Patthodanadāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 20-21. https://84000.org/tipitaka/read/roman_read.php?B=33&A=401&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=401&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=9              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]