ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [96]   Tena  kho  pana  samayena  bhikkhū  dasavassamha  dasavassamhāti
bālā   abyattā   nissayaṃ   denti   .   dissanti   ācariyā   bālā
antevāsikā   paṇḍitā   dissanti   ācariyā   abyattā   antevāsikā
byattā    dissanti    ācariyā   appassutā   antevāsikā   bahussutā
dissanti    ācariyā   duppaññā   antevāsikā   paññavanto   .   ye
te   bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū   dasavassamha   dasavassamhāti   bālā  abyattā
nissayaṃ   dassanti   dissanti   ācariyā   bālā   antevāsikā  paṇḍitā
dissanti    ācariyā    abyattā    antevāsikā    byattā   dissanti
ācariyā    appassutā   antevāsikā   bahussutā   dissanti   ācariyā
duppaññā    antevāsikā    paññavantoti    .    athakho   te   bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhikkhū  dasavassamha
dasavassamhāti   bālā   abyattā   nissayaṃ   denti   dissanti  ācariyā
bālā   ...  antevāsikā  paññavantoti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   ...  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   bālena   abyattena   nissayo   dātabbo  yo  dadeyya
Āpatti    dukkaṭassa    .   anujānāmi   bhikkhave   byattena   bhikkhunā
paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātunti.
     [97]  Tena  kho  pana  samayena bhikkhū ācariyupajjhāyesu pakkantesupi
vibbhantesupi     kālakatesupi     pakkhasaṅkantesupi    nissayapaṭippassaddhiyo
na   jānanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  pañcimā  bhikkhave
nissayapaṭippassaddhiyo     upajjhāyamhā    upajjhāyo    pakkanto    vā
hoti   vibbhanto   vā   kālakato  vā  pakkhasaṅkanto  vā  āṇattiyeva
pañcamī  imā  kho  bhikkhave  pañca  nissayapaṭippassaddhiyo  upajjhāyamhā .
Chayimā   bhikkhave   nissayapaṭippassaddhiyo  ācariyamhā  ācariyo  pakkanto
vā  hoti   vibbhanto  vā  kālakato  vā  pakkhasaṅkanto vā āṇattiyeva
pañcamī  upajjhāyena  vā  samodhānagato  1-  hoti  imā  kho bhikkhave cha
nissayapaṭippassaddhiyo ācariyamhā.



             The Pali Tipitaka in Roman Character Volume 4 page 130-131. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2655              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2655              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=96&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=28              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]